SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ वसंतराजशाकुने--सप्तमो वर्गः । ॥ टीका ॥ रोति || १४ || ईशाने शुभेऽशुभं तप्तं त्वत्यंतमभव्यम् । अशुभे तु शुभं पोतारांहनृपसेवादौ तु भव्यं सदागतं नष्टं च लभ्यते ।। १५ ।। माईहरं लक्ष्मीकरं शांतम् ॥ ॥ १६ ॥ ऊर्ध्वं शकुनः समाधिस्थस्यासमाधिं करोति मध्याह्ने तप्तं तु विशेषेण अतस्तदा स्थानं त्याज्यं असमाधौ तु समाधिं करोति ॥ १७॥ अधः शकुनेपि स्थानं त्याज्यं स्थानभ्रंशादौ तु भव्यम् ॥ १८ ॥ इत्यष्टादशकूण फलाफलम् ॥ १८ ॥ रात्रिपश्चात्यघटीयानुचतुर्घटी यावत् मूलाग्रेसरं ज्वलन्मूलं दग्धम् आग्नेयं तु धूम्रमेवं समस्ताहोरात्रेपि चतसृषु चतमृषु घटीषु दग्धादिभागो ज्ञेयः । तथा च. सति प्रातर्मूलं ज्वलत् मध्याह्ने निवासो ज्वलन् संध्यायां पश्चिममूलं ज्वलन् मव्यमरात्रे तु ध्रुवो ज्वलति मूले निवासलघुमूलघुवाख्याश्चतस्रोपि दिशः शांताः सदा शुभाः ईशानाय प्रमाणवायव्याख्याः विदिशः॥४॥ चतस्रः शांता अपिन शुभाः किं ( ११८ ) काण उत्तर: १३. कोण * ईशा न्य Ak वाय ke कोण १६ रूठ खरक संज्ञा हे क ज्ञ मूल संज्ञा दिग्विभागचक्रमिदम् ED 然 ि संज्ञा रूढ कोण IED > प्रमाण क अग्नि Aw ર 69 - कोण ༦ ལྦུ སྐྱ दक्षि कोण ॥ भाषा ॥ शस्त्रास्त्रयुक्त योद्धे इसशकुनसें युद्ध नहीं करनेके || १२ || शकटारोपित इति ॥ उत्तरदिशाका ध्रुव शकुन यात्राचितः यात्रागमन होवे शांत शकुन होवे तो सदा शुभ जानना ॥ १३ ॥ बंदी - खानेमैं बद्ध होके पडे होवें, या कोई पदच्युत हो गया होवे या कोई बडा रोगी होवे इनकी चितामें और स्वजनचिन्तामें ध्रुवदिशाका शकुन शुभफलदायक जानना संदिग्ध कार्यकूं सिद्धि Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy