SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ पोदकीरुते शांतप्रकरणं द्वितीयम्। (१०९) अर्धे दिनस्य प्रहरेऽवशिष्टे यावनिशायाः प्रहरार्धमाद्यम् ॥ स्यात्पश्चिमाशा रविणात्र गूढा गम्योज्झिते धूमितभस्मवत्यौ ॥ ३८ ॥ प्रत्येकमेवं सततं सुमेरोः प्रदक्षिणाभ्यागमनेन सर्पन ॥ दिवारजन्योः प्रहराष्टकेन भुंक्ते दिशोऽष्टौ सविता क्रमेण ॥ ३९॥ ॥ टीका ॥ भवात्तु पुनः दक्षिणायनदिने काय दिने शांकरी ईशानदिक् ज्वलति तथा उत्तरायणदिने मकरायदिने पावकी वहिदिग्ज्वलति । तत्पार्श्वयोर्भस्मधूमसहिते भवतः अयमर्थः यदा शांकरी ज्वलिता तदा उत्तरा भस्मिता पूर्वा धूमिता यदा पावकी ज्वलिता तदा पूर्वा भस्मिता दक्षिणा धूमिता स्यात् ॥ ३७॥ तदेव दर्शयति अर्धे इति ॥ गतार्थम् ॥ ३८ ॥ प्रत्येकमिति ।। एवं पूर्वोक्तप्रकारेण प्रत्येकं दिग्विभागं प्रहरमात्रावस्थायित्वेन सविता सूर्यः क्रमेण परिपाट्या अष्टौ दिशः भुक्ते केन दिवारजन्योःप्रहराष्टकेन । किंकुर्वन् सर्पन् गच्छन्मुमेरोः प्रदक्षिणाभ्यागमनेनेति प्रदक्षिणया अभ्यागमनं पर्यटनं तेन सुमेरोः प्रदक्षिणां कुर्वत्रित्यर्थः ॥ ३९ ॥ ॥ भाषा ॥ दक्षिणायन उत्तरायण काल होय है दाक्षिणायन दिनमें ईशान दिशा ज्वलति कहे दग्धा, और उत्तरायण दिनमें अग्नि दिशा ज्वलति कहे दग्धा, इनके पसबाडेनकी दिशा भस्मा धूमवती अर्थात् जब शांकरी जो ईशान दिशा ज्वलिता होय तब उत्तर दिशा भस्मिता, और पूर्व दिशा धूमिता, और जब अग्निदिशा ज्वलिता होय तब पूर्वदिशा भस्मिता, और दक्षिण दिशा धूमिता, होय या प्रकार जाननो ॥ ३७ ॥ अर्द्ध इति ॥ दिनके प्रहरको अर्द्धवाकी रहै और जबताई रात्रिके आद्यप्रहरको अर्द्ध तबताई पश्चिमादिशा सूर्यकरके व्याप्त होय और जो सूर्य जाकू छोडिआये और जा दिशाकू अगाडी जायगे ये दोनों दिशा धूमिता भस्मवती कहेंहैं ॥ ३८ ॥ प्रत्येकमिति ॥ एक एक दिशानमें एक एक प्रहरस्थित होय कर सूर्य क्रमकरके सुमेरुपर्वतकू दक्षिणावर्त करत रात्रिदिनके आठ प्रहर Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy