SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ पोदकीरुते शतिप्रकरणं द्वितीयम् । ( १०७ ) इति पोदकीरुते अधिवासनप्रकरणं प्रथमम् ॥ १ ॥ शांतदीप्तककुभादिविशेषः कथ्यते च स किलायमशेषः ॥ ते भवति यत्र मनुष्यः सर्वथा शकुनसंविदधृष्यः ॥ ॥ ३५ ॥ दग्धा दिगैशी ज्वलिता दिगेंद्री संधुक्षिता चानिलदिक्क्रमेण || रात्र्यंतयामार्धमभिप्रवर्त्यस्याद्यावदर्धप्रहरो दिनस्य ॥ ३६ ॥ ॥ टीका ॥ पक्षी चेन्न निरीक्षते तदा तत्करणीयसिद्धिर्भवेत् । प्रशांते धर्मसंबंधिनि प्रश्ने पक्षी चेन्न निरीक्षते तदा तत्करणीयनाशो भवेत् ॥ ३४ ॥ इति श्री शत्रुंजयकरमोचनादिसुकृतकारि महोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजटीकायां पोदकीरुते अधिवासनप्रकरणं प्रथमम् ॥ १ ॥ शांतदीप्तति ॥ अथास्माभिः किल इति सत्ये अपमशेषः समस्तः शांतदीप्त ककुभादिविशेषः कथ्यते प्रकटीक्रियते । यत्र यस्मिन्नियं शांता दिक् इयं प्रदीप्तादिक इत्यादिको यो विशेषः तस्मिन् हृगते मनसि धृते मनुष्यो मानवः सर्वथा शकुन संविच्छकुनज्ञानं तस्या अधृष्यः धषितुं तिरस्कर्तुमशक्यो भवतीत्यर्थः ॥ ३५ ॥ दग्धा दिगैशीति ॥ लोकद्वयं पूर्वमेव व्याख्यातं तथाप्यत्र व्याख्यायते ॥ ३६ ॥ भाषा ।। तो कार्यको नाश होय, और जो उग्रकार्यको प्रश्न होय पक्षी जो न दीखे तो कार्यकी सिद्धि होय ॥ ३४ ॥ इति श्रीजटाशंकर तनूजन्मज्योतिर्विद्वर श्रीधर विरचितायां वसंतरा - जशाकुन भाषाटीकायां पोदकीरुते अधिवासनप्रकरणं प्रथमम् ॥ १॥ शांतदीप्नेति ॥ शांता दीप्तादिक आठ दिशा अब कहैं हैं जो मनुष्य इनकूं मनमें जानतो रहे तो सर्वथा शकुनवेत्तानमें योग्य होय ॥ ३५ ॥ दग्धा दिगैशीति ॥ चार घडीके तडकेंस लेकर दिनको अर्द्ध प्रहर होय तावत् ईशान दिशा दग्धा, और ऐंद्री दिशा Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy