SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ पोदकीरुते अधिवासनप्रकरणम्। . .(९३ ) एवं प्रकरणान्यत्र चत्वार्येव नरेंगिते ॥ सामस्त्येन च वृत्तानां पंचाशत्परिकीर्तिताः ॥३॥ इति वसंतराजशाकुने नरेंगितफलोपदेशनं नाम पष्ठो वर्गः॥६॥ वंदे शकुनदेवीदं तव ज्ञानं शुभास्पदम् ॥ कालत्रयसमुद्भूतसंशयोच्छेदकारकम् ॥ १॥ यतोऽखिलैः शाकुनशास्त्रविज्ञैः श्यामोदिता सर्वविहंगमानाम् ॥ प्रधानभूता प्रथमं प्रयत्नातेनाभिदध्मः शकुनानि तस्याः ॥२॥ ॥ टीका ॥ तुर्दशभिर्वृत्तैरंगस्फुरितमाख्यातं कथितम् ॥ २ ॥ एवमिति ॥ पूर्वोक्तप्रकारेण चत्वार्येव प्रकरणान्यत्र नरेंगिते भवन्ति सामस्त्येन समग्रसंख्यायां वृत्तानां पंचाशत्परिकीर्तिताः ॥ ३ ॥ वसन्तराजति ॥ वसंतराजाभिधाने ग्रंथे नरेंगितं विचारितं . विशदीकृतं शेषाणि ग्रंथविशेषाणि पूर्ववत्। इति शत्रुजयकरमोचनादिसुकृतकारिभिर्महोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजटीकायां नरेंगते षष्ठों वर्गः समाप्तः ॥ ६॥ .. अथ शकुनदेवतायाः प्रथमं स्तुतिमाह ॥ वंदे शकुनदेवीति ॥ हे शकुनदेवि इदं तव ज्ञानं वंदे कीहक् ज्ञानं शुभास्पदं शुभस्य श्रेयसः आस्पदं गृहम् । पुनः कीदृक् कालत्रयसमुद्भूतसंशयोच्छेदकारकं भूतभविष्यदर्तमानलक्षणं कालत्रयं तत्र समुद्भूतः उत्पन्नो यः संशयः संदेहस्तस्योच्छेदो ध्वंसः तस्य कारक कर्तृकम् ॥ १ ॥ यतोखिलैरिति ॥ तेन कारणेन प्रथमं तस्याः श्यामायाः ॥ भाषा॥ स्फुरण कयो ये चार प्रकरण नरेंगित वर्गमें हैं समग्र संख्या पचाश.श्लोक कहे हैं । - इति श्रीजटाशंकरतनयज्योतिर्विच्छ्रीधराविरचितायां वसंतराजशाकुनभा... - पाटीकायां नरेंगितं नाम षष्ठो वर्गः समाप्तः॥ ६॥ अब शकुनदेवीकू प्रथम स्तुति कहैहै ॥ हे शकुन देवी कल्याणको स्थान, और भूतभबिष्यदर्तमान इन तीनों कालनमें उत्पन्न हुयो संदेहकू दूर करवेवालो जो तुम्हारो ज्ञान ताय : मैं नमस्कार करूं हूं ॥ १ ॥ यतोखिलैरिति । समग्रशाकुन शास्त्रके वेत्ताने सर्वपक्षीनके मध्यमें श्यामा मुख्य श्रेष्ठ कहीहै ता कारणकर प्रथम माश्याके शकुन यत्नते कहै हैं । Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy