SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ (९०). वसंतराजशाकुने-षष्ठो वर्गः। मुष्के सकंपे तनयस्य जन्म बस्तौ सकंपे युवतिप्रवृद्धिः । दोष्णः प्रकंपे पुनरूरुपृष्ठे उरोः पुरः स्यात्सुसहायलाभः ॥ ।।८ ॥ स्याज्जानुकंपे अचिरेण संधिर्जघाप्रकंपेऽपि च लाभनाशः॥ स्थानाप्तिरूर्द्ध चरणस्य कंपे यात्रा सलाभांघ्रितलप्रकंपे ॥९॥ पुंसां सदा दक्षिणदेहभागे स्त्रीणां च वामावयवेषु लाभः ॥ स्पंदाः फलानि प्रदिशंत्यवश्यं निहति चोक्तांगविपर्ययेण ॥ १० ॥ ॥ टीका ॥ मुष्क इति ॥ मुष्के वृषणे ॥ 'मुष्कोंडकोशो वृषणम्' इत्यमरः ॥ सकंपे तनयस्य जन्म भवति।मुष्कशब्देनाडौ।वस्तिः मूत्रपुटं नाभेरधोभागः। वस्तिमूत्राशयेपिच'। इति हैमः । तत्प्रकंपे युवतिप्रवृद्धिः स्यात् दोष्णः प्रकंपे बाहुस्फुरणे पुनः उरुपृष्ठस्फुरणे च ऊरोः पुरस्ताच स्फुरणे सुसहायलाभः स्यात् ॥ ८ ॥ स्यादिति ॥ जानुकंपे अरिणा प्रधानशत्रुणा अचिरेण संधिर्भवति जंघाप्रकंपे लाभनाशः ऊर्द्ध चरणस्य कंपे स्थानाप्तिर्भवति चरणतलस्फुरणे यात्रा सलाभां वदंति ॥९॥ पुंसामिति ॥ पुसां पुरुषाणां सदा सर्वकालं दक्षिणदेहभागे स्त्रीणां तु वामावयवेषु जातः स्पंदः अवश्यं फलानि प्रदिशति प्रदत्ते । उक्तांगविपर्ययेण जातस्पंदः फ. ॥ भाषा॥ और पुरुनकू स्त्री प्राप्ति होय, वरांगनाम स्त्री पुरुषके चिह्नको है ॥ ७ ॥ मुष्क इति ॥ अंडकोशफडकैं तो पुत्र जन्म होय और नाभिको अधोभाग फडकै तो ( स्त्रीकी प्रवृद्धि करै, भुजाको और ऊरूके पृष्ठभागको और ऊरूके अग्रभागको फडकनो ये तीनों सहायीको लाभकरैहैं ॥ ८ ॥ स्यादिति ॥ जानुफडके तो शीघ्रही वैरी करके संधि होय, और जंघा फडकै तो लाभको नाश होय, और चरणको ऊपरलोभाग फडके तो स्थानप्राप्त होय, चरणके नीचे तलुआ फडके तो लाभ सहित यात्रा होय ॥ ९ ॥ पुंसामिति ॥ पुरुषनके जेमने अंगमें, और स्त्रीनके वांये अंगमें, फडकवेको फल लाभ अवश्य होय, और पुरु• षनके वाये अंगमें स्त्रीनके जेमने अंगमें फडकवेके फल पहले कहे ते विपरीत करके कार्यना. Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy