SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ( ७८ ) वसंतराजशाकुने - षष्ठो वर्गः । स्थैर्य स्थिरार्थागमनं तदर्थात्कार्यान्निवृत्तिं विनिवर्तनार्थात् ॥ लाभं जयं भद्रममंगलं वा बुध्येत तत्तत्प्रतिपादकार्थात् ॥ ॥ ४ ॥ लोके प्रसुप्ते विजने च मार्गे तिस्रस्तरुण्यः सहिताः कुमार्या ॥ स्रग्दीपनैवेद्यविलेपनाद्यैर्गणाधिनाथं विधिना -. ऽचयेयुः ॥ ५ ॥ ततोऽन्नमानं कुडवादिकं यत्तदक्षतैस्ताः परिपूरयेयुः ॥ ॐ चंडिकायै नम इत्यनेन मंत्रेण संमंत्र्य च सप्तवारान् ॥ ६ ॥ ॥ टीका ॥ कार्य तस्य आरंभः प्रारंभः तस्य निवारणं निषेधः तदेव अर्थः प्रयोजनं येषां ते तथा। ॥ ३ ॥ स्थैर्यनिति ॥ स्थिरार्थाद्वाक्यात्स्थैर्य भवति तदर्थादिति गमनार्थाद्वाक्या मनं भवति विनिवर्तनार्थाद्वाक्यानिवृत्तिर्भवति एवं लाभं जयं भद्रममंगलं च तत प्रतिपादनार्थात् बुध्येत तत्तदुपश्रुतिवाक्यार्थविचारणादित्यर्थः ॥ ४ ॥ प्र कारतरेणाह || लोके प्रमुप्त इति ॥ तिस्रस्तरुण्यः गणाधिनाथं गणेशं विधिना अर्चयेयुः कीदृश्यः तरुण्यः कुमार्या कन्यया सहिताः युक्ताः कस्मिन् सति लोके प्रसुप्ते सति निद्रां गते सति च पुनः कस्मिन्मति विजने लोकप्रचाररहिते मार्गे सति कैरचयेयुरित्याह स्त्रग्दीपनैवेद्यविलेपनाद्यैरिति पूर्व व्याख्यातम् ॥ ५ ॥ ततोन्नमानामिति ॥ ततः तदनंतर मात्रमानं यत् कुडवादिकं वर्तते तत्र गुडवः चत्वा ॥ भाषा ॥ जहि नाम मारो मारो वा छिंधि छेदन करो वा भिंधि भेदन करो ऐसे शब्द होंप तो कार्यसिद्धिके अर्थ जाननो और क यासि नाम कहां जायहे मा गच्छ मत जाय इनकूं आदिले ऐसे शब्द होंयं तो कार्यके प्रारंभको निवृत्तिके लिये जाननो ॥ ३ ॥ स्थैर्यमिति ॥ उपश्रुतीके विचार में स्थिर अर्थसूं स्थिरभाव जाननो, और गमन अर्थसूं गमन जाननो, और निवर्तन अर्थसूं कार्यकी निवृत्ति जाननो, जैसो उपश्रुती के विचारते अर्थ होय तैसा तैसो या प्रकार लाभ जय मंगल जाननो ॥ ४ ॥ अब और प्रकार करके कहैं हैं ॥ लोके प्रसुप्त इति ॥ सर्व जन सोय जांय मार्गमें भी मनुष्य गमन करते न होंय तब तीन स्त्री कुमारी कन्यानकरके सहित विधिपूर्वक चंदन, पुष्प, धूप, दीप, नैवेद्यादिक करके गणेशजीको पूजन करे ॥ ५ ॥ ततोन्नमानामिति ॥ पूजन करे Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy