SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ नरेंगिते आलोकनप्रकरणम्। (७५) कृष्णांबरा कृष्णविलेपनाढया कृष्णां स्रजं मूनि धारयंती॥ दृष्टा सकोपा यदि कृष्णवर्णा नारी नरैस्तद्विपदो भवंति ॥ ॥६॥ श्वेतांबरा श्वेतविलेपनाढया माल्यं सितं मूनि धारयंती॥ हृष्टा प्रकृष्टा यदि गौरवर्णा नारी नरैः स्यात्तदभीष्टसिद्धिः ॥७॥ धृतातपत्रः शुचिशुक्लवासाः पुष्पाचितश्चंदनचर्चितांगः ॥ निश्रावयुक्तः कृतभोजनो वा विप्रः पठन्यच्छात सर्वसिद्धिम् ॥ ८॥ ॥ टीका ॥ मन्यत्र "कन्यागोपूर्णकुंभं दधिमधुकुमुमं पावकं दीप्यमानं यानं वा गोप्रयुक्तं करिनपतिरथः शंखवीणाध्वनिर्वा ॥ उक्षिप्ता चैव भूमिर्नलचरमिथुनं सिद्धमन्नं घृतं वावेश्या स्त्री मद्यमांसं हितमपि वचनं मंगलं प्रस्थितानाम्॥” इति ॥ ५ ॥ कृष्णांबरेति ॥ नरैर्मानवैः एवंविधा नारी यदि संमुख मभ्येति वा आगच्छंती दृष्टा विलो. किताभवति तदा विपदो भवंति।कीदृशी कृष्णांवरा कृष्णमंबरं वस्त्रं यस्याः सा तथा कृष्णविलेपनाच्या इति कृष्णं विलेपनं तेन आढया दिग्धा किं कुर्वन्ती कृष्णां स्वजं मूर्द्धनि धारयंती कृष्णा इति अशुभाचरणैः कृष्णा ऽशुचिरित्यर्थः । सकोपा इति कोपयुक्ता कृष्णवर्णा इति स्वाभाविककृष्णशरीरवर्णेत्यर्थः ॥ एवंविधैः नरैश्च ताः विपदो भवंतीत्यर्थः॥ ६॥ श्वेतांबरा इति ॥ नरैः पुरुषैः एवंविधा नारी दृष्टा विलोकिता संमुखमायांतीति शेषः । तदा अभीष्टसिद्धिः स्यात् । कीदृशी श्वेतांबरा वेतवस्त्रपरिधाना श्वेतविलेपनाढ्यादिपूर्ववत् । प्रहृष्टति हर्षोपेता एवंविधैनरैश्चाभीसिद्धिः स्यादित्यर्थः ॥ ७ ॥ धृतातपत्र इति ॥ एवंविधो विप्रः सर्वसिद्धिं य ॥ भाषा ॥ .. बारे ॥ ५ ॥ कृष्णांचरेति ॥ काले वस्त्र पहरे होय काला विलेपन जाके लगरहा होय कालीमाला मस्तकमें धारण करे होय कोपसहित होय और कृष्णवर्णभी ज़ाको होय ऐसी स्त्री जो सम्मुख आवे तो दीखजाय तो मनुष्यनकू विपदकष्ट निश्चय होय ऐसो पुरुषभी सम्मुख आवतो दीखजाय तो भी कष्ट होय ॥ ६ ॥ श्वेतांबरा इति ॥ श्वेतवस्त्र धारण करे होय श्वेतही विलेपन करे हाय प्रसन्नतायुक्त होय श्वेतमाला मस्तकपै धारण करे गौर वर्ण जाको होय ऐसी स्त्री दीखे और सम्मुख आती होय तो मनुष्यनकू अभीष्टसिद्धि होय और ॥ ७ ॥ धुतति ॥ छत्र धारण करे होय पवित्र होय श्वेत वस्त्र धारण करे होय पुष्प करके अलंकृतहोय चं Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy