SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ शुभाशुभप्रकरणम् ५.. । (६७) यत्नतः कृतमयत्ननिर्मितं मंगलं यदुभयात्मकं भवेत्।।अप्र- . यत्नविहितं च मंगलं तत्समस्तमुपदिश्यतेऽधुना ॥१॥कीतनाच्छ्रवणतो विलोकनात्स्पर्शनात्समधिकं यथोत्तरम् ॥ मंगलाय दधिचंदनादिकं स्यात्प्रवासभवनप्रवेशयोः॥२॥ दध्याज्यदूर्वाक्षतपूर्णकुंभाः सिद्धानसिद्धार्थकचंदनानि ॥ आदर्शशंखामिषमीनमृत्स्नागोरोचनागोमयगोमधूनि ॥३॥ ॥ टीका ॥ यनत इति ॥ अधुना तत्समस्तमुपदिश्यते कथ्यते तत् किं यन्मंगलमुभयात्मकमुभयं भवेदकं यत्नतः कृतं पुरुषप्रेरणया जन्तिमेकमयलनिर्मितं पुरुषप्रेरणं विनैव स्वभावतः समुपस्थितं समागतममंगलं तु अप्रयत्नविहितमेव न ह्यमंगले कस्यचि प्रयत्नो भवतीति ॥१॥ कीर्तनादिति ॥ यन्मंगलं यथोत्तरं समधिकं स्यात् जायते कस्मात्कीर्तनात्स्वयं नामग्रहणात् श्रवणतः परेभ्यः श्रवणात् वीक्षणात् स्वयं दृष्टयवलोकनात्तत् दधिचंदनादिकं प्रवासगमनप्रवेशयोरिति प्रवासगमनं परदेशगमनमित्यर्थः । अन्यथा पौनरुत्त्यं स्यात् प्रवेशः यामादौ प्रवेशनं प्रवासंभवनप्रवेशयोरिति पाठे गृहप्रवेशनम् अनयोदः। दधि प्रसिद्धं चंदनादिक चंदनप्रभृतिस्पर्शात् मंगलाय विघ्नध्वंसाय स्यात् ॥२॥ दध्याज्येति ॥ दधिक्षीरजमाज्यं सर्पिः दूर्वा दूब इति लोके प्रसिद्धाःअक्षताः तंडुलाः पूर्णकुंभाः पा ॥ भाषा ॥ यत्नत इति ॥ गमनकरवेवाल• एक मंगलयत्न करके कियो होय कोई पुरुषकी प्रेरणा करके शुभयुक्तपदार्थ लेके सन्मुख आनो ये और विना यत्न करेबिन अकस्मात् शुभ शकुन सन्मुख आनो और यत्न करके कियो मंगल हुयो, और वाई समय अकस्मात् विना यत्न . करेभी मंगल होय ये उभयात्मक मंगल, और अमंगलमें तो काहूको यत्न नहीं होय वो विना यत्न करे विना होय है सो ये सब अब पंचमवर्गमें कहै हैं ॥ १॥ कीर्तनादिति ॥ अपने मुखतूं ही नामले अथवा दूसरो उच्चारण कर आप सुनेही यातें, और आप सन्मुख आते देखे यातेभी परदेशगमन समयमें अथवा गृहप्रवेश ग्रामप्रवेश समयमें दही चंदनादिक मंगलके लिये हैं अर्थात् स्पर्शसूं विघ्ननिवारणके लियेहैं ॥ २ ॥ दध्याज्येति ॥ दही १ घृत २ दूब ३ Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy