SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ मिश्रितप्रकरणम् १. श्वेडारवाः स्फोटितगीतवाये पुण्याहशंखाध्ययनांबुकुंभाः॥ वामेन पुंवत्कथयति भद्रं स्त्रीवच्छुभा दक्षिणतश्च वाचः ॥ ॥५३॥ खंजनाजनकुलाः शिखिचाषौ कीर्तनेक्षणरुतैर्ददतीटम् ॥ जाहकाहिशशमूकरगोधाः कीर्तनेन न तु दृष्टरुताभ्याम् ॥१४॥ ॥ टीका ॥ कंठःखंजरीटः छिक्करो मृगविशेषः 'छिकारश्चित्तलः स्मृतः' इति जयः । रुरुमंगभेदःप्लवंगः कपिः श्रीकर्णः पक्षिविशेषःवनचटक इत्यन्ये चापः पूर्वोक्तः भषकः पक्षिविशेषो गृह्यते न शुनः वानव गतिरिष्टा तदुकम्"इदं मे सिद्धिदं कार्य भविता शुनकोत्तमः" इत्युक्ते दक्षिणा चेष्टा वामगतिमतेति । मयूरः शिखी श्येनः शमादनः पिप्पिश्या पक्षिविशेषेण समं सहार्थे तृतीश एते दक्षिणे न प्रशस्ताः अत्र पिपिकाशब्देन कोडिआलः यः जलोपरि कंपयमानस्तिष्ठति ये स्त्रीलानधेयाः स्त्रीनामानः सारिकाचटकाईलिकास्तेपि दक्षिणेनेत्यर्थः । दक्षिण भाणे प्रशस्ताः ॥५२॥ वेडाखेति ॥ वेडारवाः चेटिकाप्रभृतयः स्वभुजताडनमित्यन्ये स्फोटिलहस्ता स्फोटनं चडु इत्यन्ते । गीतवाद्यानि प्रसिद्धानि पुण्याह इत्याशीर्वादः शंखः अर्थाच्छंखध्वनिः अध्ययनं वेदध्वनिरित्यर्थः । अंबुकुंभः जलभृतकुंभः एते बामेन भद्रं कथयति किंवत् पुंवत् तथा वाचः दक्षिणतः शुभा भवंति किंवत् स्त्रीवत् यथा दक्षिणे स्त्री शुभा तथा शुभवाचोऽपि दक्षिणे शुभदा इत्यर्थः ॥ ५३ ॥ खंजनेति॥ खंजनः खंजरीटः अजः छागः नकुलः प्रसिद्धः शिखी मयूरः चापः किकीदिविः ए. ॥ भाषा ॥ टकभी कोई याकू कहह और चाप और श्वानकी बाई गति श्रेष्ठ है, और मयूर और शिखस और कोडियाल जलके ऊपर कंपायमान स्थित रह हैं ये सब और स्त्रीसंज्ञक जेहैं ते भी दक्षिण नाम जेमने प्रसिद्ध हैं ।। ५२ ॥ वेडारवति ॥ वेडारवनामसे चेटिकादिक कोई याकू स्वभुजताडन क हैं और स्फोटिनाम हाथको स्फोटन करेहैं, कोई चडु कहेहैं, और गीतबाजे पुण्याहवाचन अशीर्वाद शंखध्वनि वेदाध्ययन जलको भरोकुंभ ये बामकरके पुरुष की सी नाई शुभ हैं, और स्त्रीजैसे दक्षिणमें शुभ है तैसे ही वाणीभी दक्षिणमें शुभदेवेवारी है ॥ ५३॥ खंजनेति ॥ खंजन का खंजरीट, और छाग वा बकरिया, और न्योला, और Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy