SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ मिश्रितप्रकरणम् ४. ( ५५ ) सर्वेऽपि दुर्भिक्षकृतो भवति स्वजातिमांसानि समाहरतः ॥ मार्जारमाखं पृथुरोमसप मीनं च पंच प्रविहाय सत्त्वान् ॥ ॥ ४४ ॥ देशस्य भंगं परयोनियानात्कुर्वन्ति सत्त्वा नृखरौ विहाय ॥ सर्वे यथावस्थितविश्वरूपादन्यत्तदुत्पाततया वदति ॥ ४५ ॥ ॥ टीका ॥ errain वर्षा अवधीशं निर्हतीति सर्वत्र संबंध: 'संवत्सरो वत्सरोऽब्दो हायनोस्त्री शरत्समाः' इत्यथरकोशः॥४३॥ सर्वेऽपीति ॥ स्वजातिमांसानि समाहरत इति स्वस्यापेक्षया ये स्वजातीयाः तेषां मांसानि समाहरंतो मक्षयंतः दुर्भिक्षकृत इति दुर्भिक्षं जलदाभावेन धान्यमहर्षता तत्कृतः दुर्भिक्षकारकाः तत्प्रकाशका भक्तीत्यर्थः । किं कृत्वा विहाय कानू पंचसखात् प्राणिनः तान् कानू मार्जारमोतुम् आएं मूकं पृथुरोमसर्पाविति पृथुरोमा च सर्पवेत्यनयोर्द्धदः तत्र पृथुरोमा मत्स्यविशेषः सर्पो भुजंगमः मीनो मत्स्य एते सर्वदा स्वजातिमक्षका अत एतेषां हानं युक्तमेव ॥ ४४ ॥ देशस्येति ॥ परवोनियानात्परजातीय स्त्रीसंगात्सत्त्वाः प्राणिनः दिशस्य भं कुर्वत किं कृत्वा विहाय त्यक्त्वा की नुखरौ मनुष्यगर्दभी ना च खरश्च नृख रौ इतरेतरद्वंद्वः । मनुष्यखरयोः परयोनिगमनस्य सर्वदा सत्त्वान्नदोषः यथावस्थितविश्वरूपादन्यत्सर्वं तदुत्पातमुदाहरति कथयतीत्यर्थः ॥ ४५ 14 ॥ भाषा ॥ तमें राजाकूं नाश करैहै ॥ ४३ ॥ सर्वपीति ॥ बिल्ली मूसा और बहुतसे रोम जाके मच्छी जातमें पृथुरोम क हैं सो और सर्प और मीन ये पांचों अपने जातके मांस सदा भक्षण करें हैं यातें इनकूं छोडकरके इनविना और जो अपने जातिके मांस भक्षण करे तो वे दुर्भिक्षके करवारे जानने अवश्य दुर्भिक्ष अकाल पडेगो ॥ ४४ ॥ देशस्येति ॥ 'मनुष्य, और खर इनकं छोडकर के क्यों कि ये दोनों तौ परयोनिसं गमन सदा करें हैं यातें इनको तो दोष कहा इनविना और प्राणी परजातिकी स्त्रीको संग करें तो वो अवश्यही देशभंग करें हैं ॥ ४५ ॥ Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy