________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
भातेर्डवतुः ॥८६॥
जनपद: । भस भर्त्सन-दीप्त्योः सौत्रः, भसत्-जघनम्,
आस्यम्, आमाशयस्थानं च । भषेरपीच्छन्त्येके भषत् ।।८६४|| भांक दीप्ती, इत्यस्माद् डिद् अवतुः प्रत्ययो भवति । भवान् । भवन्तौ । भवन्तः। उकारो दीर्घत्वादिकार्यार्थः तनि-त्यजि-यजिभ्यो डद ॥९॥ ॥८८६॥
एभ्यो डिद् अद् प्रत्ययो भवति । तनूयी विस्तारे, 5 ह-स-रुहि-युषि-तडिभ्य इत् ॥१७॥ । तत्-स: । त्यजं हानौ, त्यद्-स्यः । एतौ निर्देशवाचिनी। 40
एभ्यः इत्प्रत्ययो भवति । हग हरणे, हरित्-हरितो यजी देवपूजादो, यद्-यः । अयमुद्देशवाची ॥८६५।। वर्णः, ककुब्, वायु:, मृगजाति:, अश्वः, सूर्यश्च । सुगतो, इणस्तद् ॥८९६॥ सरित्-नदी । रुहं जन्मनि, रोहित्-वीरुत्प्रकारः, मत्स्यः,
इणक गती, इत्यस्मात् तद् प्रत्ययो भवति । एतद्सूर्यः, अग्निः, मृगः, वर्णश्च । युषः सौत्र:, योषति-गच्छति
एषः, समीपवाची शब्दः ॥८६६।। 10 पुरुषमिति योषित् स्त्री। तडण आधाते, तडित्-विद्युत्
प्रः सद् ॥६॥
__45 ।।८८७॥
पश् पालनपूरणयोः, इत्यस्मात् सद् इत्येवं प्रत्ययो उदकात् वेडित् ॥१८॥
भवति । पर्षत्-सभा ॥८६७।। उदकपूर्वात् ट्वोश्वि गति-वृद्ध्योः इत्यस्माद् डिद् इत्- | प्रत्ययो भवति । उदकेन श्वयति उदश्वित्-तक्रम् । नाम्न्यु
द्रो ह्रस्वश्च ।।८९८॥ 15 त्तरपदस्य च इति उदकस्य उदभावः ।।८८८।।
दश विदारणे, इत्यस्मात् सद् प्रत्ययो भवति । ह्रस्वश्वास्य भवति, दृषत्-पाषाणः ।।८६८॥
50 न उत् ॥८६॥
युष्यसिभ्यां क्मद् ॥६६॥ मंत् प्राणत्यागे, इत्यस्याद् उत् प्रत्ययो भवति । मरुत्
आभ्यां किद् मद् इत्ययं प्रत्ययो भवति । युषः सौत्रः वायुः, देवः, गिरिशिखरं च ।।८८६॥
सेवायाम्, युष्मद्-यूयम् । असूच क्षेपणे, अस्मद्-वयम् ग्रो मादिर्वा ॥८६॥
॥८६॥ 20 गृत् निगरणे, इत्यस्माद् उत् प्रत्ययो भवति, स च रक्षि-तक्ष्यक्षीशि-राजि-धन्वि-पश्चि-पूषि-क्लिदि- 55
मकारादिर्वा भवति । गर्मुत्-गरुडः, आदित्यः, मधुमक्षिका, स्तिहि-नु-मस्जेरन् ॥६००॥ तक्षा, तृणं, सुवर्ण च । गरुत्-बहः, अजगरः, मरकतमणिः, वेगः, तेजसां वर्तिश्च ॥६॥
एभ्यः अन् प्रत्ययो भवति । उक्ष सेचने, उक्षा-वषः।
तक्षी तनूकरणे, तक्षा-वर्धकिः । अक्षौ व्याप्ती च, शकेर्ऋत् ॥८६॥
अक्षा-दष्टिनिपात:। ईशिक ऐश्वर्य, ईशा-परमात्मा । 25 शक्लंट शक्ती, इत्यस्माद् ऋत् प्रत्ययो भवति ।। राजग दीप्ती, राजा-ईश्वरः । धन्वि: सौत्रो गती, धतु 60 शकृत्-पुरीषम् ।।८६१॥
गतौ वा, धन्वा-मरुः, धनुश्च । पचुङ् व्यक्तीकरणे पश्चयजेः क च ॥१२॥
संख्या। पूष वृद्धौ, पूषा--आदित्यः । क्लिदीच आर्द्रभावे,
क्लेदा-मुखप्रसेकः, चन्द्रः, इन्द्रश्च । ष्णिहौच प्रीती, स्नेहायजी देवपूजादी, इत्यस्माद् ऋत् प्रत्ययो भवति, कश्चा
स्वाङ्गम्, सुहृतु, वशा च-गौः । णुक स्तुतौ नव-संख्या । न्तादेशो भवति । यकृत्-अन्त्रम् ।।८६२॥ टुमस्जोंत् शुद्धौ, मज्जा-षष्ठो धातुः ॥१०॥
65 30 पातेः कृथ् ॥८६३॥
__ लू-पू-यु-वृषि-दंशि-धु-दिवि-प्रतिदिविभ्यः कित पांक रक्षणे, इत्यस्मात् किद् ऋथ् प्रत्ययो भवति । पृथो ॥६०१॥ नाम क्षत्रियाः ।।८६३॥
एभ्यः किद् अन् प्रत्ययो भवति । लुग्श् छेदने, लुवाश-द-भसेरद् ॥८६४॥
दात्रं, स्थावरश्च । पूगश् पवने, पुवा-वायुः । युक् मिश्रणे, एभ्योऽद् प्रत्ययो भवति । शश हिंसायाम्, शरद्- युवा-तरुणः । वधू सेचने, वृषा-इन्द्रः, वृषभश्च । दशं 70 35 ऋतुः। द-भये, दरत्-जनपदसमानशब्दः, क्षत्रियः । दरद:- | दशने, दश-संख्या । थुक अभिगमे, धुवा-अभिगमनीयः,
Aho! Shrutgyanam