________________
१६
कबेरोतः प् च ॥ २१७॥
सीमन्तः केशमार्गः, ग्रामक्षेत्रान्तश्च । हन्तेहिनोतेर्वा हेम् च, 40
कबृङ् वर्णे, इत्यस्माद् ओतः प्रत्ययो भवति, पश्चान्ता हेमन्तः ऋतुः । भदन्तेनंलुक् च भदन्त: - निर्ग्रन्थेषु देशो भवति । कपोतः - पक्षी, वर्णश्च ।। २१७॥ शाक्येषु च पूज्यः । दुषेर्वोऽन्तश्च । दुष्वन्तः - राजा । आदिग्रहणादन्येऽपि ॥ २२२॥ शकेरुन्तः ॥२२३॥
आस्फार्येत् ॥२१८॥
5
आङ्पूर्वात् स्फाय वृद्धी, इत्यस्मात् डि ओतः प्रत्ययो भवति । आस्फोता नाम औषधिः ॥२१८॥
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
ज़ - विशिभ्यामन्तः ॥२१॥
आभ्यां अन्तः प्रत्ययो भवति । जृष्च् जरसि, जरन्तःभूतग्रामः, वृद्धः, महिषश्च । विंशत् प्रवेशने, वेशन्तः- पत्व10 लम् । वल्लभः - अप्राप्तापवर्गः, आकाशं च ।। २१६ ।।
रुहि नन्दि- जीवि प्राणिभ्यष्टिदाशिषि ॥ २२० ॥
एभ्य आशिषि विदन्तः प्रत्ययो भवति । रुहं जन्मनि, रोहतात्, रोहन्तः-वृक्षः, रोहन्ती - औषधिः । टुनदु समृद्धौ, नन्दतात्, नन्दन्तः सखा, आनन्द, नन्दन्ती-सखी । जीव 15 प्राणधारणे, जीवतात्, जीवन्तः- आयुष्मान् जीवन्तीशाकः । अनक् प्राणने, प्राण्यात्, प्राणन्तः- वायुः, रसायनं च प्राणन्ती स्त्री ॥ २२० ॥
W/
तृ-जि-भू- वदि-वहि-वसि भास्यदि-साधि-मदिगडि गण्डि मण्डि नन्दि-रेविभ्यः ॥२२१॥ 20 एम्यष्टिदन्तः प्रत्ययो भवति । आशिषीत्येके । तु प्लवनतरणयो:, तरन्तः- आदित्यः, भेकच, तरन्ती स्त्री । जि अभिभवे । जयन्तः-रथरेणुः, ध्वजः, इन्द्रपुत्रः, जम्बू:पश्चिमद्वारम् पश्चिमानुत्तरविमानं च जयन्ती उदयनपितृष्वसा । भू सत्तायाम् भवन्तः कालः भवन्ती । वद 25 व्यक्तायां वाचि वदन्तः, वदन्ती । वहीं प्रापणे, वहन्तः
रथः, अनड्वान्, रथरेणुः, वायुश्च वहन्ती । वसं निवासे, ; वसन्तः ऋतुः । भासि दीप्तौ भासन्तः सूर्यः, भासन्ती, ण्यन्तोऽपि, भासयन्तः - सूर्यः । अर्दक् भक्षणे, अदन्तः, अदन्ती | साट् संसिद्धी, साधन्तः - भिक्षुः ण्यन्तोऽपि, 30 साधयन्तः - भिक्षुः साधयन्ती । मर्दच् हर्षे, णौ, मदयन्तः, मदयन्ती- पुष्पगुल्मजातिः । गड सेचने, गडन्त:जलद:, ण्यन्तोऽपि, गडयन्तः, गडयन्ती, गड्डु वदनैकदेशे, ण्यन्तः, गण्डयन्तः- मेषः । मड्डु भूषायाम्, ण्यन्तः, मण्डयन्तः-प्रसाधकः, अलंकार:, आदर्शश्च । टुनदु समृद्धौ, ण्य35 न्तः, नन्दयन्तः-सुखकृत्, राजा, हिरण्यं, सुखं च नन्दयन्ती । रेवृङ् पथि गती, रेवन्तः- सूर्यपुत्रः । अनुक्तार्था धात्वर्थकर्त्रर्थाः ।।२२१॥
|
सीमन्त- हेमन्त भदन्त दुष्वन्तादयः ॥२२२॥ एतेऽन्तप्रत्ययान्ता निपात्यन्ते । सिनोतेः सीम् च,
शक्लृट् शक्तो, इत्यस्माद् उन्तः प्रत्ययो भवति । शकुन्त:- 45 पक्षी ||२२३ ॥
• कर्षोडत् ॥ २२४॥
हिंसायाम् इत्येतस्माद् डिदुन्तः प्रत्ययो भवति ।
कुन्तः - आयुधम् ।।२२४॥
-- गातिभ्यः ॥२२५॥
एम्स्थः प्रत्ययो भवति । कमूङ् कान्ती, कन्था प्रावरणम्, नगरं च । पुंङ् गतौ, प्रोथ:-प्रियो, युवा, सूकरमुखं, घोणा च । गे शब्दे, गाथा - श्लोकः, आर्या वा । ऋगतो, अर्थ:- जीवाजीवादिपदार्थ, प्रयोजनम्, अभिषेयं, धनं, याचा, निवृत्तिश्च ॥२२५॥
1
अवाद् गोऽञ्च वा ॥ २२६॥
अवपूर्वाद्गायतेः थः प्रत्ययो भवति, अच्चान्तादेशो वा भवति । अवगथः, अवगाथ:- अक्षसंघः, प्रातः सवनं, रथयानं, साम, पन्थाश्च ॥२२६॥
50
55
नी-तू-रमि-तृ-दि-चि-रिचि- सिचि - श्वि- हनि-पा- 60 गो-पा- वोद्गाभ्यः कित् ॥ २२७॥
एम्य: कित् थः प्रत्ययो भवति । णींग प्रापणे, नीथंजलम्, सुनीथो नाम राजा, नीतिमान्, धर्मशीलः, ब्राह्मणश्च । णूत् स्तवने, नूथं तीर्थम् । रमिं क्रीडायाम्, रथः स्यन्दनः । तू प्लवनतरणयो:, तीर्थ- जलाशयावगाहन मार्गः, पुण्यक्षेत्रम् 65 आचार्यश्च । तुदींत् व्यथने, तुत्थं चक्षुष्यः, धातुविशेषः । वचं भाषणे, उक्थं-शास्त्र, सामवेदश्च, उक्थानि सामानि । रिचंपी विरेचने, रिक्थं धनम् । षिचींतु क्षरणे, सिक्थंमदनं, पुलाकश्च । ट्वाश्वि गतिवृद्धयोः, शूथः यज्ञप्रदेशः । हन हिंसागत्योः, हथः पन्थाः, कालश्च । पां पाने, पीथं- 70 बालघृतपानम्, अम्भः, नवनीतं च, पीथ: - मकरः, रविश्च । गोपूर्वात्, गोपीथ: - तीर्थ विशेषः, गोनिपानं, जलद्रोणी, कालविशेषश्च । मैं शब्दे, अवगीयम् - यज्ञकर्मणि प्रातः-. शंसनम्, उद्गीथः शुनामूर्ध्वमुखानां विराव:, सामगानम्, प्रथमोच्चारणं च ॥ २२७॥
न्युद्भ्यां शीङ्ः ॥ २२८ ॥
नि उपूर्वात् शी स्वप्ने, इत्यस्मात् कित् थः प्रत्ययो भवति । निशीथ :- अर्धरात्रः, रात्रिः, प्रदोषश्च । उच्छीथ:
Aho! Shrutgyanam
75