SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ - चादौ रो भवति । जष्च् जरसि, जर्जरीका- शतपत्त्री। च्, किङ्किणीका- घण्टिका । पुणेर्डर् चान्तः, पुण्डतेर्वा 40 पृश् पालन-पूरणयोः, पर्परीका- जलाशयः, सूर्यश्र; पर्परीक: अर्, पुण्डरीकं- पद्म, छत्त्रं, व्याघ्रश्च। चञ्चेरर् चान्तः, अग्निः, कुररः, भक्ष्यम्, कुर्कु रश्च । दृश् विदारणे, दर्दरीक:- चञ्चरीक:- भ्रमरः । पिपर्तेर्गुणो द्वित्वं पकारयोः फत्वं दाडिमः, इन्द्रः, वादिनविशेषः, वादिनभाण्डं च । शृश् रश्चान्तः पूर्वस्य, फर्फरीक-पल्लवं, पादुका, मर्दलिका च । 5 हिंसायाम्, शर्शरीक:- कृमिः, विकलेन्द्रियः, दुष्टाश्वः, ला- झीर्यतेद्वित्वं तृतीयाभावः पूर्वस्य रश्चान्तः, झरीकः वकश्च, शर्शरीका- माङ्गल्याभरणम् । वगट वरणे, वर्व- देहः, झर्भरीका-वादित्रभाण्डम् । एवं- घरते:, घर्घरी-45 रीक:- संवरणम्, उरणः, पतत्त्री, केशसंघातच, वर्वरी- | का- घण्टिका । आदिग्रहणादन्येऽपि ॥५०॥ का- सरस्वती । मूत् प्राणत्यागे, मर्मरीकः- अग्निः, शूरः, | मि-वमि-कटि-भल्लि-कुहेरुकः ॥५१॥ श्येनश्च ॥४७॥ एभ्य उक: प्रत्ययो भवति । डुमिंगट प्रक्षेपणे, मयुक:10 ऋच्यजि-हृषीषि-दृशि-मृडि-शिलि-निलीभ्यः कित् आतपः । बाहुलकात् “मिग्मीगो०" [४.२.८ ] इति ना. ૪s. त्वम् । टुवमू उद्विगरणे, वमुक:- जलदः । कटे वर्षा-ऽऽवर- 50 एभ्यः किदीकः प्रत्ययो भवति । ऋचत स्तती. ऋ- | णयोः, कट्रक:- रसविशेषः । भल्लि परिभाषण-हिंसादानेष चीक:- ऋषिः । ऋजि गति-स्थानार्जनोजनेषु, ऋजीक- भल्लुक:- ऋक्षः । कुहणि विस्मापने, कुहुकम्- आश्चर्यम् वज्रम्, बलं, स्थानं च । हृषू अलीके, हृषच् तुष्टौ वा, ह- ॥५१॥ 15 षीकम्- इन्द्रियम् । इषत् इच्छायाम्, ईष उञ्छे, ईष गति हिंसा-दर्शनेषु वा, इषीका, ईषीका च- तृणशलाका । दृश| आभ्यां परस्मात् कसेरुकः प्रत्ययो भवति । कस गती, 55 प्रक्षण, हशीक- मनोज्ञम्, दृशीका- रजस्वला। मृडत् संकसूकः- सुकमारः, परापवादशीलः, श्राद्धाग्निश्च, संकसुखने, मृडीकं- सुखकृत्, सुखं च । शिलत् उञ्छे, शिलीक: सुकं- व्यक्ताव्यक्तं, संकीर्णं च । विकसुक:- गुणवादी, सस्यविशेषः । लींङच् श्लेषणे, निपूर्वः, निलीक- वृत्तम् । | परिश्रान्तश्च ॥५२॥ 20 बाहुलकादीलुक् ॥४८॥ क्रमेः क्रम् च वा ॥५३॥ मृदेोऽन्तश्च वा ॥४६॥ क्रमेरुक: प्रत्ययो भवति, अस्य च 'कृम' इत्यादेशो वा 60 मृदेः किदीकः प्रत्ययो भवति, वकारश्चान्तो वा भवति । भवति । कमू पादबिक्षेपे, कृमुक:- बन्धनम्, आदेशविधानमुंदश् क्षोदे, मृदीका मदीका च- द्राक्षा ॥४६॥ बलाच्च न गुणः, क्रमुकः- पूगतरुः ॥५३॥ सृणीका-स्तीक-प्रतीक- पूतीक-समीक-वाहीक- कमि-तिमेर्दोऽन्तश्च ॥५४॥ 25 वाहीक-वल्मीक-कल्मलीक-तिन्तिडीक-कक- आभ्यामकः प्रत्ययो भवति, दश्चान्तो भवति । कमङ णीक-किङ्किणीक-पुण्डरीक-चञ्चरीक-फर्फरीक- कान्तौ, कन्दुक:- क्रीडनम् । तिमच् आर्द्रभावे, तिन्दुक:- 65 झझरिक- घर्घरीकाऽऽदयः ॥५०॥ वृक्षः ॥५४॥ __ एते किदीकप्रत्ययान्ता निपात्यन्ते । सर्तेोऽन्तश्च, । मण्डेर्मड्ड च ॥५५॥ सृणीक:- वायुः, अग्निः, अशनिः, उन्मत्तश्च, सृणीका-- मण्डेरुक: प्रत्ययो भवति, मड, च आदेशो भवति । 30 लाला। अस्तेस्तोऽन्तश्च, अस्तीक:- जरत्कारुसुतः। प्रांक् | म भूषायाम, मडक:- वाद्य विशेषः ॥५५॥ पूरणे, प्रातेस्तोऽन्तो ह्रस्वश्च, प्राति शरीरमिति- प्रतीक: ___ कण्यणित् ॥५६॥ वायुः, अवयवः, सुखं च । सुप्रतीक:-- दिग्गजः । पुवस्तो आभ्यां णिदुक: प्रत्ययो भवति । कण अण शब्दे, ऽन्तश्च, पूतीक- तृणजातिः । सम्पूर्वस्य एतेलु क् च, काणुक:- काकः, हिंस्रश्च, काणुकम् आणुकं च- अक्षिसंयन्त्यस्मिन्निति- समीकं- संग्रामः । वहि-वल्ह्यो मलम् ॥५६॥ 35 दीर्घश्च, वाहीकः, वाल्हीक;, एती देशी। वलेर्मोऽन्तश्च, वल्मीक:- नाकुः । कलेमलश्वान्तः, कल्मलीकं- ज्वाला। कञ्चुकांशुक-नंशुक-पाकुक-हिबुक-चिबुक-जम्बुकतिमेस्तिड् चान्तः, तिन्तिडीक:- पक्षी, वृक्षाम्लच, तन्ति- | चुलुक-चूचुकोल्मुक-भावुक-पृथुक-मधुकादयः॥५७॥ 75 डीक इति पूर्वस्येत्वं नेच्छन्त्येके । चक्षण्यतेः कङ्कण् च, एते किदुकप्रत्ययान्ता निपात्यन्ते । कचि बन्धने, कङ्कणीक:- घण्टाजालम् । किमः परात् कणतेः किण् | अशौटि व्याप्ती, नशौच अदर्शने, एषां स्वरान्नोऽन्तश्च । Aho! Shrutgyanam 70
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy