________________
॥ अहं ॥ ॥ आशैशवशीलशालिने श्रीनेमीनाय नमोनमः ॥ श्रीकुमारपालभूपाललालितचरणरेणुना कलिकालसर्वज्ञन
श्रीहेमचन्द्रसूरिभगवता प्रणीतं
स्वोपज्ञोणादिगणसूत्राविवरणम् ॥
श्रीसिद्धहेमचन्द्र-व्याकरणनिवेशिनामुणादीनाम् ।। रहति गृहीत्वा सूर्याचन्द्रमसौ स्वशरीरं वा- राहुः- संहिआचार्यहेमचन्द्रः, करोति विवृत्ति प्रणम्याहम् ॥१॥ | केयः । इंण्क् गतौ, एति- आयु:- पुरुषः, शकटम्, औष
कृ-वा-पा-जि-स्वदि-साध्य-शौ-द-स्ना-सनि-जा- धम्, जीवनम्, पुरूरवःपुत्रो वा; जरायु:- गर्भवेष्टनम्, जल- 30 निरहीणभ्य उण् ॥१॥
मलं च, जटायु:- पक्षी, धनायु:- देशः, रसायु:- भ्रमरः,
"संप्रदानात्चान्यत्रोणादयः" [५.१.१५. ] इति यथा5 करोत्यादिभ्यो धातुभ्यः सत्यर्थे वर्तमानेभ्यः संप्रदाना
योगं प्रत्ययो वेदितव्यः ॥१॥ ऽपादानाभ्यामन्यत्र कारके भावे च संज्ञायां विषये बहुलमुण् प्रत्ययो भवति । डुकंग करणे, कंगट् हिंसायां वा,
अः ॥२॥ निरनबन्धग्रहणे सामान्यग्रहणात्; करोति करति कृणोति सर्वस्माद धातोर्यथाप्रयोगमकारःप्रत्ययो भवति । भव:, 35
वा-कारु:-कारी नापितादिः, इन्द्रश्च । वाक् गति-गन्ध- तरः, वरः, प्लवः, शयः, शरः, परः, करः, स्तवः, चरः, वदा, 10 नयोः, 4 ओवै शोषणे वा, वाति वायति वा द्रव्याणि-वायु:- ॥२॥
नभस्वान् । पां पाने, पिबन्त्यनेन तैलादि द्रव्य-पायु:- म्लेच्छोडेस्वश्ववा अपानमुपस्थश्च; पाति-पायत्योस्त्वर्थासंगतेर्न ग्रहणम् । जि
आम्यामः प्रत्ययो भवति, दीर्घस्य च ह्रस्वो वा भवति । अभिभवे, जयत्यनेन रोगान् श्लेष्माणं वा- जायुः- औषधं,
| म्लेछ अव्यक्तायां वाचि, म्लिच्छः- मूकः, म्लेच्छ:- कुमनु- 40 पित्तं वा। ध्वदि आस्वादने, स्वद्यत इदमनेन वा-स्वादुः
ष्यजातिः। ईडिक स्तुतौ, इड ईडश्च- देवताविशेषौ मेदि15 रुच्यः, स्वदनं वा-स्वादुः । साधंट संसिद्धौ, उत्तमक्षमादि
नी च ॥३॥ भिस्तपोविशेष वितात्मा साध्नोति- साधुः, सम्यग्दर्शना
नत्रः क्रमि-गमि-शमि-खन्याकमिभ्यो डित ॥४॥ दिभिः परमपदं साधयति वा- साधु:- संयतः, उभयलोकफलं साधयति वा- साधु:- धर्मशीलः । अशोटि व्याप्ती,
नत्रः परेभ्य एभ्यो डित् अःप्रत्ययो भवति । क्रमू पादअश्नुते तेजसा सर्व केदारं वा- इत्याशुः- सूर्यो, व्रीहिश्च,
विक्षेपे, न कामति-नक्र:-जलचरो ग्राहः । गम्लं गतो, 45 अशन वा- आशु- क्षिप्रम्, अश्नुत इति वा- आशु:- नगः- वृक्षः, पर्वतश्च । शमूच् उपशमे, नश:-यक्षः । खनूग शीघ्रगामी शीघ्रकारी च । दु भये, दश् विदारणे वा, दरति
अवदारणे, नख:- करजः, नास्य खमस्तीति वा- नख इत्य. हणाति दीर्यते वा-दारु- काष्ठम्, भव्यं च । ष्ण वेने. पि । कमूङ् कान्तो, नाक:-स्वर्गः, नात्राकमस्तीति-नाक स्नायति- स्नायु:- अस्थिसंहननम् । षन भक्तो, षणयी दाने इत्यपि, नखादित्वात् “अन् स्वरे" [ ३. २. १२६. ] इत्यन् वा, सनति सनोति वा मृगादीनिति-सानु:-पर्वतैकदेशः। न भवात । डित्करणमन्त्यस्त
मनोति वा मातीनितिमान प ता न भवति । डित्करणमन्त्यस्वरादिलोपार्थम् ॥४॥ 25 जनैचि प्रादुर्भावे, जायतेऽनेनाकुञ्चनादि- जानु- उरुजङ्घा- | । तुदादि-विषि-गुहिभ्यः कित् ॥५॥
सन्धिमण्डलम्, जानीत्याकारनिर्देशात् "न जन-वधः" [ ४. तुदादिभ्यो विषि-गुहिम्यां च कित् अः प्रत्ययो भवति । ३. ५४. ] इति प्रतिषिद्धाऽपि वृद्धिर्भवति । रह त्यागे, । तुदः, नुदः, क्षिपः, सुरः, बुधः, सिवः । सुरत् ऐश्वर्य-दीप्त्योः । उणादि. १
Aho! Shrutgyanam