SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ for जनपदविशेषः । हिंसागत्योः om. BI प्रावरणं V 300 पपादयः । । शीलते: B। शीतेर्वा B शितैर्वा VI 302. वृक्षः B दुविशेषः TV add कदंब | द्रुः for वृक्षः V | नीरं for उदकं VI 303. उभ्य-- पूरणे om. T उप: T 304. - प्रजिध्व - C | शस्त्रं for प्रहरणं VI व्रणमुखे V | शाकः प- 'I' शाकपकV | 305. शकुनीनाम् om. V । कुपितं V 506. संसे: श-सेः सह- शंयोः श इT | -कारस्यैकारो B | वृक्षजातिः B। 307. वातादयः । विषस्तों- B ति नांचस्थानं ॥ B | अद्रिः तृणं पद्मं जलं ऋषिविश्व VI 308. काञ्ची om. BI 311. उडु B उड V | पादि - =S. II, 3. । उडुवः प्रवः V। 314 श्रवणे B TV | मेढ़: B VI 315. -नयोः । कुल्फः | गल अदने । गुल्फA B | पदोपरि - VI 316. स्यतेरित्वं T | जटा V - जटाः T | श्यतेरित्वं शि--टा | इयतेरोत्वं शो- V । श्वयधयुः V । आदेः शिफा - VIइफ- B 317. बलि- 11 वः C | बलि T | वः प्रT : for वृक्ष: V 1 318 - वतेयौ B1 319. पल फल om. B शुल्वं B TV 1 उत्वं BTV रूप्यं for रजतं V | शुल्वं BT VI 320. तंब अ- V। अलावु B | चक्रा च T चक्रांत गं च VI रवः C | जनपद B देशवि - VI 321. तृणं V 322. कVि | दुजःतिः V | 323. बिल दे: B - वायुश्च V | आदिशब्दाT आदितो VI 167 324. किम्बे ल च C | किदंबः Br | हिडंब विलंबन B विचT | डिम्बः 325 डीनिबंधि - C | C | डिदंब - T। प्रापणे om. B दु: for वृक्षविशेष: V । बिम्ब: B प्रत्यछंदकः B | प्रतिछंदः T | Vadds ङयां before बिम्बी । बिबि V वीजातिः T | 326. कुटुंब: B कुटंबं V । उदुंब B उदंब V। -चूर्ण: B। 327. VI V | जनिरमि - T' । यो भ्यः | मृत् निगरणे om. T | हिंसागत्योः om. B1 329. -बलोरभः । श्वापदजीववि- V 1 जठरस्थों B उदरस्थजंतुः V | पल फल om. B पर्मतः T | पोतः V । खरः for स एव V । वड आग्रह सौत्रः V1 - भूमिभागः B ऋकिडा - = S. II, 3. 330. पर्षदा झाला च V 331. रूपवृषिरुशिभ्यः । नाभेयम for भगवांश्चादितीर्थंकरः V | T adds in the margin हिंसार्थ: after लुखिः । मत्तेभः VI वनं च om. BI 332. पिडि B शिटि- C - सेर- CT | - हिमौ च B | दत्यादिः BT | सेर: विट्टभश्चा - TI 334. कके CI को - T 335. दुमो C दमेदुं 'T' दुड् B दुण्ड C टुंड V । कुंडु इ- '1' 1 337. 544 TI 338. मुदुहु - VI B C 1 - भावो - V | पुंखंच V । उत्तमः क्रमा - B शर्मः T | क्षेमः V भामी B यां प्रापणे om. B 339. -हाभ्यां B - हकभ्यां C The roots are wanting in my MSS. 340. विलिमिलिलिभिसि - V । -सीधीविधूC 1 -सुध्यास्यारु- T1 -रुशि- C । सिषेिशुषिT | -दशिभ्यः C | विल्मः T | अंतरिक्षं B | आस्तु: [ खु: ] for मूषिकः V 1 341. क्षुमः ।। 342. असती for अतसी VI- काशन - T | नभः पुरं च for आका - VI 343 - भांतो वा भ- T | -चरभू: VI सर्वार्थन om. B | 344. प्रकारांत वा T । इति om. B1 345. चCTV | गकारांता- "' । यमलं for युगलम् V 346. -गुल्म- om. V । रोचयतेः क चT | कव च V । यसै ग्रीष् B 1 - प्रीर्ष V । धूतः इत्यस्य V । इत्यस्मात् तच भवति ॥ । -त्वे चुलन VI - समुहः B | सनानं च B सोमः corrected to स्तोम | 347 1 जपादित्वा - B। ऋफिडा - =S. II, 3. । कलिमः सैव B 1 348 - CTV| (देशी) वा om. T अधमः उभौ होनो B | 349 - परिपुषि C तभूतलं - T -ता भूः V | विष्टिमं B भक्ष- BT pm. भक्ष- B Tp. m. I भक्ष- B भक्षविशेषश्च T। पोते for पौB पूज्यं V Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy