SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ७५४-७६१]] उणादिगणविवृतिः । १२७ उपसर्गाचेर्डित् ।। ७५४॥ उपसर्गपूर्वात् चिंग्ट् चयने । इत्यस्माद्दिाकुः प्रत्ययो भवति ॥ उपचाकुः संचाकुचर्षिः ॥ निचाकुनिपुण ऋषिश्च ।। ७५४ ॥ शलेरङः ॥ ७५५ ॥ शल गतौ । इत्यस्मादकः प्रत्ययो भवति || शलङ्कषिः ॥ ७५५ ।। सृपृभ्यां दाकुक् ॥ ७५६ ।। आभ्यां किसाकुः प्रत्ययो भवति ॥ सुं गतौ | सृदाकुर्दावानिर्वायुरादित्यो व्याघ्रः शकुनिरस्तो [भ]ो गोत्रकृच | पृक् पालनपूरणयोः । पृदाकुः सर्पो गोत्र- ' कृच ॥ ७५६ ।। इषः स्वाकुक् ।। ७५७ ॥ दृषत् इच्छायाम् | इत्यस्मारिकत्स्वाकुः प्रत्ययो भवति ॥ इक्ष्वाकुरादिक्षत्रियः ॥ ७५७॥ फलिवल्यमेणुः ॥ ७९८ ॥ एभ्यो गुः प्रत्ययो भवति || फल निष्पत्तौ । फल्ग्वसारम् ॥ वलि संकरणे । वल्गु मधुरं शोभनं च | पल्गुः पक्षी । अम गती । अङ्गुः शरीरावयवः ॥ ७५८ ॥ दमेर्लुक् च ॥ ७५९॥ दमूच उपशमे | इत्यस्माद्गुः प्रत्ययो [ भव ] स्यन्त्यस्य च लुग्भवति || दगुर्कषिः ॥ ७५९ ॥ हेहिन् च ॥ ७६० ॥ हिंट गतिवृद्धचोः । इत्यस्माहुः प्रत्ययो [ भव त्यस्य च हिन् इत्यादेशो भवति !| हिङ्गु रामठः ॥ ७६० ॥ पीकैपैनीलेरडक् ॥ ७६१ ॥ एभ्यः किदङ्गुः प्रत्ययो भवति ॥ प्रींग्श् तृप्तिकान्त्योः । प्रियजुः फलिनी रालकश्च ।। मैं शब्दे । कारणुः ॥ मैं शोषणे । पङ्गुः खञ्जः ॥ णील वर्णे । नीलज्नुः कृमिजातिः सगालश्च ॥ ७६१ ॥ Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy