SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रव्याकरणे गोपादेरनेरसिः ॥ ७०८ ॥ गोप इत्यादिभ्यः परात् भनक् प्राणने । हत्यस्मादसिः प्रत्ययो भवति ॥ गोपानसिः सौधाग्रभागच्छदिः || चित्रानसिर्जलचर: || एकानसिरुज्जयनी || वाराणसिः कासिनगरी ॥ ७०८ ॥ वृधृपृवृसाभ्यो नसिः ॥ ७०९ ।। १२० . [७०८-७१५ एभ्यो नसिः प्रत्ययो भवति || वृग्ट् वरणे | वर्णसिस्तरुः || भृंग् धारणे ] धर्णसिः शैलो लोकपालो जलं माता च ॥ पृश् पालनपूरणयोः । पर्णसिजलधर उलूखलं शाकादिश्व || वृय् भरणे । वर्णसिभूमिः ॥ षच् अन्तकर्मणि | सानसिः स्नेहो नखो हिरण्यमृणं सखा सनातनच ॥ ७०९ ॥ त्रियो हिक् ॥ ७१० ।। श्रींश्वरणे | इत्यस्मात्किद् हिः प्रत्ययो भवति || व्रीहिर्धान्यविशेषः || ७१०॥ तृस्तृतन्द्रितन्त्रयविभ्य ईः ।। ७११ ।। एभ्य ईः प्रत्ययो भवति || तु प्लवनतरणयोः | तरीनौर मिर्वायुः पुनश्च || स्तृग्श् आच्छादने | स्तरीस्तृणं धूमो मेघो नदी शय्या च || तन्द्रिः सादमो - हनयोः सौत्रः | तन्द्री मोहनिद्रा || तन्त्रिण् कुटुम्बधारणे । तन्त्रीः शुष्कतायुर्वादित्र्यालस्यं च || अव रक्षणादौ । अवी: प्रकाश आदित्यो भूमिः पशू राजा स्त्रीच ॥ ७११ ॥ नडेर्णित् || ७१२ || नडे: सौत्रादीः प्रत्ययो [भवति ] स च णिद्भवति || नाड्यायतशुषिरं द्रव्यममुहूर्त ७१२ ।। वातात् प्रमः कित् ॥ ७१३ || वातपूर्वपदास्प्रेणोपसृष्टात् मां माने | इत्यस्मात्किदीः प्रत्ययो भवति || वातप्रमीत्याश्वो वातमृगः पक्षी शमी च वृक्षः || ७१३ ॥ यापाभ्यां द्वे च ॥ ७१४ ॥ आभ्यां किदीः प्रत्ययो [भत्र ] त्यनयोश्च द्वे रूपे भत्रतः ॥ यांक् प्रापणे । यथर्मोक्षमार्गे दिव्य वृष्टिरादित्योश्वश्व || पां पाने | पपीः रश्मिः सूर्यो हस्ती च ॥ ।। ७१४ ॥ लक्षेर्मोन्तश्च ।। ७१५ ॥ लक्षीण् दर्शनाङ्कनयोः । इत्यस्मादीः प्रत्ययो [ भवति ] मकारधान्तो भवति || लक्ष्मीः श्रीः ॥ ७१५ ॥ Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy