SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ६५२-६६०] उणादिगणविवृतिः । कुतश्व || ६५२ ॥ आभ्यां कित्तिः प्रत्ययो भवति नकारश्चान्तो भवति || कुंड् शब्दे | कुन्ती राजा | कुन्तयो जनपदः || चिंग्ट् चयने | चिन्ती राजा || ६५२ ॥ खल्यमिरमिवहिवस्यर्तेरतिः ।। ६५३ ।। ११३ एभ्योतिः प्रत्ययो भवति || खल संचये च । खलतिः खल्वाटः || अम गतौ | अमतिश्वातकश्छागः प्रावृण्मार्गो व्याधिर्गतिश्व || रमिं क्रीडायाम् | रमतिः क्रीडा कामः स्वर्गः सभा च ॥ वहीं प्रापणे । वहतिगैौर्वायुरमात्यो पत्यं कुटुम्बं च || वसं निवासे | वसतिर्निवासो ग्रामसंनिवेशश्च ।। ऋक् गतौ | अरतिर्वायुः सरणमसुखं क्रोधो वर्म च ।। ६५३ ॥ हन्तेरह च || ६५४ ॥ हर्नक् हिंसागत्योः । इत्यस्मादति: प्रत्ययो [ भव ] त्यस्य च अंह इत्यादेशो भवति || अंहतिर्व्याधिः पन्थाः कालो रथश्च ।। ६५४ || वृगो व्रत च ।। ६५५ ॥ वृग्ट् वरणे । इत्यस्मादतिः प्रत्ययो [भव ] त्यस्य च व्रत इत्यादेशो भवति || व्रततिर्वल्ली ॥ ६५५ ॥ अच्चेः क व वा ॥ ६५६ ॥ अञ्च गतौ च । इत्यस्मादति: प्रत्ययो [ भवति ] ककार शान्तादेशो वा भवति || अङ्कतिर्वायुः प्रजापतिरभिश्व || अञ्चतिरभिः ।। ६५६ ।। वातेर्णिद्वा || ६५७ ॥ वांक् गतिगन्धनयोः | इत्यस्मादति: प्रत्ययो [ भवति ] स च णिवा भवति ॥ वायतितः ॥ वातिर्गन्धमिश्रपवनः || ६५७ ॥ योः कित् ।। ६५८ ॥ युक् मिश्रणे | इत्यस्मात्किदतिः प्रत्ययो भवतेि ।। युवतिस्तरुणी || ६५८ || पाते ।। ६५९ ।। पांक् रक्षणे । इत्यस्मादति: प्रत्ययो [भवति ] स च किवा भवति || पतिभर्ता || पातिर्भर्ता रक्षिता प्रभुश्च ।। ६५९ ॥ अगिविलिपुलिक्षिपेरस्तिक् || ६६० || एभ्यः किदस्तिः प्रत्ययो भवति || अग कुटिलायां गतौ । अगस्तिः || 15 Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy