________________
૧૦¥
हेमचन्द्रव्याकरणे
[६०६-६०७
रांक् दाने | रा दीप्तिः || भांक् दीप्तौ । भा । सहपूर्वः । सभा परिषत् ॥ ना
नीति सहस्य सः ।। ६०५ ।।
स्वरेभ्य इः || ६०६ ॥
स्वरान्तेभ्यो धातुभ्य इः प्रत्ययो भवति || जिं अभिभवे | यजी राजा || हिंदू गतिवृद्धयोः | हायः कामः || रुक् शब्दे | रविः सूर्यः || कुंक् शब्दे | कविः काव्यकर्ता || टुंग्क् स्तुतौ । स्तविरुद्वाता || लूग्श् छेदने | लत्रिर्दात्रम् || पूग्य् पवने | पविर्वायुर्वचं पवित्रं च || भू सत्तायाम् । भविः सत्ता चन्द्रो विधिश्व || ऋक् गतौ । अरिः शत्रुः || हंग् हरणे | हरिरिन्द्रो विष्णुश्चन्दनं मर्कटादिश्व | हरयः शक्राश्वाः || टुडुभृग्क् पोषणे च | भरिर्वसुधा || सृ गतौ । सरिर्मेघः || पृश् पालनपूरणयोः । परिर्भूमिः || तॄ प्लवनतरणयोः । तरिर्नैः || दृश् विदारणे | दरिर्महाभिदा || मृश् हिंसायाम् | व्यन्तः | मारिरशिवम् || वृग्श् वरणे । वरिर्विष्णुः । ण्यन्तात् | वारिर्हस्तिबन्धनम् | वारि जलम् || ६०६ ॥
पदिप ठिपचिस्थलिहलिकलिबलिबलिबल्लिपल्लिकटिवटिवटिवधि
गाभ्यर्चिवन्दिनन्द्यविवशिवाशिका शिछिर्दितन्त्रिमन्त्रिखण्डिमाण्ड -
चण्डियत्यञ्जिमस्यसिवनिध्वनिसनिगमितमिग्रन्थिश्रन्थि
जनिमण्यादिभ्यः || ६०७ ॥
एभ्य इः प्रत्ययो भवति || पदिं गतौ । पदी राशिर्मोक्षमार्गश्व | पठ व्यक्तायां वाचि । पतिर्विद्वान् ॥ डुपचष् पाके | पचिरभिः || ल स्थाने | स्थलिर्दानशाला || हल विलेखने | हलिर्हलः || कलि शब्दसंख्यानयोः । कलिः कलहो युगं च || बल प्राणनधान्यावरोधयोः | बलिर्देवतोपहारो दानवच || वाले बल्लि संवरणे । वलिस्त्वक्तरंगः । वल्लिर्हिरण्यशलाका लता च ॥ पल गतौ । पल्लिर्मुनीनामाश्रमो व्याधसंस्त्याय च || कटे वर्षावरणयोः । कटिः स्वाङ्गम् ।। चटण् भेदे | चटिर्वर्णः || वट वेष्टने | वटिगुलिका तन्तुः शूना च नाभिर्वर्णश्च ॥ वधि बन्धने । वधिः क्रियाशब्दः || गाधृड् प्रतिष्ठालिप्साग्रन्थेषु । गाधिर्विश्वामित्रपिता || अर्च पूजायाम् | अर्चिरमिशिखा || वहुड् स्तुत्यभिवादनयोः | वन्दिग्रहणिः || टुनदु समृद्धौ । नन्दिरीश्वरः प्रतीहारो भेरिश्व || अव रक्षणादौ | अविरूर्णायुः || वशक् कान्तौ । वशिर्वशिता || वाशिच् शब्दे | वाशिः कान्ती रश्मिमायुरभिः शब्दः प्रजननप्राप्ता चतुष्पाज्जलदश्व || काशृड् दीप्तौ | काशयो जनपदः || उर्दण् वमने | छर्दिर्वमनम् || तन्त्रिण् कुटुम्बधारणे । तन्त्रिर्वीणा सूत्रम् ॥
Aho ! Shrutagyanam