SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ उणादिगणविवृति: । ठिकसहिभ्य ओरः || ४३३ || एभ्य ओरः प्रत्ययो भवति || कठ कृच्छ्रजीवने | कठोरोमृदुश्चिरन्तनश्च || चक तृप्तौ | चकोर: पक्षिविशेषः पर्वतविशेषश्च ।। षहि मर्षणे । सहोरो विष्णुः पर्वतश्च || ४३३ ॥ ४३३-४३९] ७७ कोरचोरमोरकिशोरघोरहोरादोरादयः || ४३४ ॥ कोर इत्यादयः शब्दा भोरप्रत्ययान्ता निपात्यन्ते || कायतेश्वर ते म्रियतेश्व डिव | कोरो बालपुष्पम् || चोरस्तस्करः || मोरो मयूरः || कृशेरि चोपान्त्यस्य । किशोरस्तरुणो बालाश्वश्च ॥ हन्तेर्डित् घश्च । घोरं कष्टम् | हंगू हरणे | होरा निमितवादिनां चक्ररेखा || डुदांग्क् दाने । दच् छेदने वा । दोरः कटिसूत्रं तन्तुगुश्व || आदिग्रहणादन्येपि || ४३४ || किaagभ्यः करः ४३५ ॥ एभ्यः करः प्रत्ययो भवति || किः सौत्रः | केकरो वक्रदृष्टिः || शृश् हिंसायाम् | शर्करा मत्स्यण्डिकादिः कर्कशः क्षुद्रपाषाणावयवश्व || वृग्द् वरणे | वर्कर छागशिशुः || ४३५ ॥ सुपुषिभ्यां कित् || ४३६ ॥ आभ्यां कित्करः प्रत्ययो भवति || षूत् प्रेरणे | सूकरो वराहः || पुष पुष्ट | पुष्करं पद्मं तूर्यमुखं हस्तिहस्ता प्रमाकाशं मुरजस्तीर्थनाम त्र || ४३६ ॥ अनिकाभ्यां तरः || ४३७ ॥ आभ्यां तरः प्रत्ययो भवति || अनक् प्राणने | अन्तरं बहिर्योगोपसंव्यानयोदिछद्रमध्यविरहविशेषेषु च || कैं शब्दे | कातरो भीरुः || ४३७ || इणूपूभ्यां कित् || ४३८ ॥ आभ्यां कित्तरः प्रत्ययो भवति ॥ इण्क् गतौ । इतरो निर्दिष्टप्रतियोगी || पूश् पवने । पूतरो जलजन्तुः || ४३८ ॥ मीज्यजिमामद्यशौव सिकिभ्यः सरः || ४३९ ।। एभ्यः सरः प्रत्ययो भवति || मींड्न् हिंसायाम् | मेसरो वर्णविशेषः || जिं अभिभवे | जेसरः शूरः || अज क्षेपणे च | वेसरोश्वतरः | वेसृ गतौ | इत्यस्य वा जठरेत्यादिनिपातनादरे रूपम् || मां माने । मासर आयामः ॥ मदॆच् हर्षे | मत्सरः क्रोधविशेषः || अशौटि व्याप्तौ । अक्षरं वर्णो मोक्षपदमाका Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy