SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रव्याकरणे कुन्दुमलिन्दुमकुङ्कुमविब्रुमपमादयः || ३५२ || एते कुमप्रत्ययान्ता निपात्यन्ते || कुकि भदाने | स्वरान्नो दध | कुन्दुमोत्रियों गन्धद्रव्यं च ॥ लींड्च् श्लेषणे । लिन्दभावश्व | लिन्दुमो गन्धब्रत्र्यम् || कुकेः स्वरान्नोन्तश्च | कुङ्कुमं घुसृणम् || विनंती लाभे । रोन्तश्व | विद्रुमः प्रवालः || पदेष्टान्तश्च | पट्टुमं नगरम् || आदेरन्येपि || ३५२ ।। [३५२-३५७ कुथिगुरूमः || ३५३ ॥ आभ्यामूमः प्रत्ययो भवति || कुथच् पूतिभावे । कोथूमश्वरणदृषिः || गुधच् परिवेष्टने | गोधूमो धान्यविशेषः || ३५३ ॥ विहाविशापचिभिद्यादेः केलिमः || ३५४ | विपूर्वाभ्याम् ओहां त्यागे | शच् तक्षणे | इत्येताभ्यां पच्यादिभ्यश्च किदेलिमः प्रत्ययो भवति || विहीयते त्यज्यतेशुचि शरीरमस्मिन्निति विहेलिमः स्वर्गः || विश्यति तनूभवति मासि मासि कलाभिर्हीयमान इति विशेलिमश्चन्द्रः स्वर्गश्व || डुपचींष् पाके । पचत्य सावन्नमिति पचेलिमोमिरादित्योश्वश्व || भिपी विदारणें । भिदेलिमस्तस्करः || आदिशब्दात् दृशं प्रेक्षणे | दृशेलिमम् ॥ अदं सांं भक्षणे । भदेलिमम् ॥ हनंक् हिंसागत्योः । मेलिमम् ॥ डुयावृग् याञ्जायाम् | याचेलिमम् || पांंरक्षणे | पेलिमम् || डुकुंग् करणे | क्रेलिमम् || इत्यादयोपि भवन्ति || ३५४ || दो डिमः || ३५५ ॥ दाम् दाने | इत्यस्माड्डिमः प्रत्ययो भवति || दाडिमो दाडिमी वा वृक्षजातिः || ३५५ ॥ डिमेः कित् || ३५६ ।। डिभिः सौत्रः । तस्मात्किड्डिमः प्रत्ययो भवति || डिण्डिमो वाद्यविशेषः ॥ ३५६ ॥ स्थाछामासासूमन्यनिकनिषसिपलिका लिशलिशकीयिसहिबन्धिभ्यो यः || ३५७ ॥ एभ्यो यः प्रत्ययो भवति || ठां गतिनिवृत्तौ । स्थाय: स्थानम् । स्थाया भूमिः || दों छच् छेदने । छाया तमः प्रतिरूपं कान्तिश्व || मां माने । माया छद्म दिव्यानुभावदर्शनं च ॥ च् अन्तकर्मणि । सायं दिनावसानम् । षूत् प्रेरणे | Aho ! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy