SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ५८ हेमचन्द्रव्याकरणे [३४१-३४६ नभः । श्यामा रात्रिरोषधिश्व || ध्यै चिन्तायाम् । ध्यामोव्यक्तवर्णः || रुक् शब्दे । रुमा लवणभूमिः || षित्रूच् उतौ | स्यूमो रश्मिर्दीर्घः सूत्रतन्तुथ | स्यूमं जलम् || शुषंच् शोषणे । शुष्मं बलं जलं संयोगश्च ॥ मुषश् स्तेये । मुष्मो मूषिकः ॥ ईष उच्छे | ईष्मो वसन्तो वाणो वातश्व ॥ षहच् शक्ती | सुझा जनपदः । सुझो राजा ॥ युधिंच् संप्रहारे । युध्मः शरत्कालः शूरः शत्रुः संग्रामश्व || दसूच् उपक्षये । दस्मो हीनो वह्निर्यज्ञश्व || ३४० ॥ क्षुहिभ्यां वा || ३४१ ॥ [ भवति ] स च किवा भवति ॥ टुक्षुक् शब्दे | हिंदू गतिवृद्धयोः । हिमं तुषारः । हेमं सुवर्णम् आभ्यां मः प्रत्ययो क्षुमातसी | क्षोमं वत्रम् || ॥ ३४१ ॥ अर्हस्वश्च वा || ३४२ ॥ अव रक्षणादौ | इत्यस्मात्किन्मः प्रत्ययो | भव ] त्यूटो ह्रस्वश्च वा भवति || उमा गौर्यतसी कीर्तिश्व || ऊममूनमाकाशं नगरं च ।। ३४२ ।। सेरी च वा || ३४३ ॥ बिंग्ट् बन्धने । इत्यस्मात्किन्मः प्रत्ययो [ भवति ] ईकारान्तादेशो वा भवति || सीमो ग्रामगोचर भूमिः क्षेत्रमर्यादा हयश्च । सिमः स एव सर्वार्थश्व ॥ ३४३ ॥ भियः षोन्तश्च वा ॥ ३४४ ॥ ञिभक् भये | इत्यस्मात्किन्मः प्रत्ययो [ भवति ] षश्चान्तादेशो वा भवति || बिभेत्यस्मादिति भीष्मो भयानकः । भीमः स एव || ३४४ ।। तिजियुजे च || ३४५ ।। आभ्यां किन्मः प्रत्ययो [ भवति ] गवान्तादेशो भवति ॥ तिजि क्षमानिशानयोः । तिग्मं तीक्ष्णं दीप्तं तेजश्व || युर्नृपी योगे | युग्मं युगलम् ||३४५|| रुक्म ग्रीष्म कूर्मसूर्मजाल्म गुल्म प्रोनपरिस्तोम सूक्ष्मादयः || ३४६ || ते किन्प्रत्ययान्ता निपात्यन्ते ।। रोचतेः क् च | रुक्मं सुवर्ण रूप्यं च ॥ मसेग्रष् च | ग्रीष्म ऋतुः || कुरुतेर्दीर्घश्व | कूर्मः कच्छपः || षूत् प्रेरणे | इत्यस्य रोन्तश्व | सूर्मी लोहप्रतिमा चुलिश्व || नल घात्ये । दीर्घश्व | जाल्मो निकृष्टः || गुपच् व्याकुलत्वे | लव । गुल्मो व्याधिस्तरुसमूहो वनस्पतिः सेनाङ्गं च । 1 Aho ! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy