SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १९९-१९९] उणादिगणविवृतिः। . धृषाणो देवः ॥ मृषू सहने च । मृषाणः ।। युषि सेवने सौत्रः । युषाणः ॥ द्रुहोच् जिघांसायाम् | Qहाणो मुखरः ॥ ग्रहीश् उपादाने । गृहाणः ॥ वृषाणादयः स्वप्रकृत्यर्थवाचिनः सर्वेपि कर्तरि कारके विज्ञेयाः।। १९१॥ पषो णित् ॥ १९२ ॥ पषी बाधनस्पर्शनयोः। इत्यस्मादाणक् प्रत्ययो भवति स च णित् भवति]|| पाषाणः प्रस्तरः ॥ १९२ ॥ कल्याणपर्याणादयः ॥ १९३ ॥ कल्याणादयः शब्दा आणक्प्रत्ययान्ता निपात्यन्ते ॥ कलेयोन्तश्च । कल्याणं श्वोवसीयसम् ।। परिपूर्वात् इणो लुक् च । पर्याणमश्वादीनां पृष्ठच्छदः ॥ आदिशब्दात् द्रेकाणबोकाणकेकाणादयोपि भवन्ति ॥ १९३ ॥ द्रुहवृहिदक्षिभ्य इणः ॥ १९४ ।। एभ्य इणः प्रत्ययो भवति । गतौ । द्रविणं द्रव्यम् ।। हंग् हरणे । हरिणो मृगः ।। वृह वृद्धौ । बर्हिणो मयूरः ॥ दक्षि शैध्ये च । दक्षिणः कुशलोनुकूलश्च । दक्षिणा दिग् ब्रह्मदेयं च ॥ १९४ ॥ __ ऋदुहेः कित् ॥ १९५ ॥ आभ्यां किदिणः प्रत्ययो भवति ।। ऋश् गतौ । इरिणमषरं कुचो वनदुर्गं च || दुहीच जिघांसायाम् । द्रुहिणो ब्रह्मा क्षुद्रजन्तुश्च ॥ १९५ ॥ ऋकृवृधदारिभ्य उणः ।। १९६ ॥ एभ्य उणः प्रत्ययो भवति || क गतौ । अरुणः सूर्यसारथिरुषा वर्णश्च॥ कृत् विक्षेपे । करुणा दया | करुणः करुणाविषयः | करुणं दैन्यम् ।। वृश् भरणे | वरुणः प्रचेताः ॥ धृग् धारणे । धरुणो धर्तायुक्तो लोकश्च ।। दृश् विदारणे । णौ । दारुण उपः ॥ १९६ ।। क्षः कित् ।। १९७ ॥ ई क्षये । इत्यस्मास्किदुणः प्रत्ययो भवति ।। क्षुणो व्याधिः क्षामः क्रोध उन्मत्तश्च ।। १९७॥ भिक्षुणी ॥ १९८ ॥ भिक्षेरुणः प्रत्ययो भवति डीश्च निपात्यते || भिक्षुणी प्रतिनी ।। १९८ ॥ गादाभ्यामेष्णक् ।। १९९ ॥ आभ्यामेष्णक् प्रत्ययो भवति । में शब्दे । गेष्णो मेष उद्गाता रङ्गोपजीवी Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy