SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ( १८२ ) ननु अनादि भाव एव श्रुतस्य कथं उपपद्यते यात्रता यदा प्रबल श्र तज्ञानावरण स्त्यानर्द्वि निद्रारूप दर्शना वरणोदयः सम्भवति तदा सम्भाव्यते साकल्येन श्रतस्याssari, यथाऽवध्यादि ज्ञानस्य ततोऽवध्यादि ज्ञानमिव आदिमदेव युज्यते श्रुतमपि नाग्नादिमदिति कथं, तृतीय चतुर्थभङ्ग सम्भवः १ अत श्राह - "सन्यजीवाणंपि" इत्यादि सर्व जीवानामपि मिति वाक्यालङ्कारेऽतरस्य श्रुत ज्ञानस्य, ' श्रुतज्ञानं च मतिज्ञानाऽविनाभावि, ततो मतिज्ञानस्यापि अनन्तभागो अनन्ततमो भागो निन्यो घटितः सर्वे देवाः सोऽपि च अन्न भागोSनेकविधस्तत्र सर्व जघन्यश्चैतन्यमात्रं तत्पुनः सर्वोत्कृष्ट श्रुतावरण स्त्यानर्द्धि निद्रोदय भावेऽपि नात्रयते तथा जीवस्व भावात् तथा च श्रह - " जईत्यादि" यदि - पुनः सोऽपि श्रनन्ततमो भागोऽपि वियते तेन तर्हि जीव:जीवत्वं प्राप्नुयाद्, जीवो हि चैतन्यलक्षणः ततो यदि प्रबल तावरण स्त्यानर्द्धि निद्रोदयभावे चैतन्यमात्र त्रियते तहिं जीवस्य स्वभाव परित्यागेन जीवन संपनीपत न चैतद्यमिष्टं वा सर्वस्य सादा ससभावाऽतिरस्कारात् तत्रैव दृष्टान्तमाह - "सुट्ट वित्यादि" सुष्ठु समुदये भवति प्रभा चन्द्रसूर्ययोः इयमत्र भावना यथा निविsनिविडतर मेघ पटलैराजादितयो: सूर्यवन्द्रमसो Aho ! Shrutgyanam "
SR No.034210
Book TitlePrashnottar Sarddha Shatak
Original Sutra AuthorN/A
AuthorKshamakalyanvijay, Vichakshanashreeji
PublisherPunya Suvarna Gyanpith
Publication Year1968
Total Pages266
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy