SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः । मम, मह, मज्झ घणं (१) ॥ ५१ ॥ मज्झणो (२) अह्म अह्माण मझे आमि ॥ ५१ ॥ ७९ अस्मदः पदस्य आमि परत एतआदेशा भवन्ति । मज्झगो, अह्म, अह्माणं, अह्मे धणं । अस्माकं धनम् ।। ५१ ॥ ममम्मि ङौ ॥ ५२ ॥ अस्मदः पदस्य ङौ परतो ममम्मि इत्यादेशो भवति । मममिठ (३) । पूर्वोक्तौ मइ, मए इत्येतौ च ॥ ५२ ॥ अह्मेसु सुपि ॥ ५३॥ अस्मदः पदस्य सप्तमीबहुवचने सुपि परतः अतु इसयमादेशो भवति । अह्मेसु ठिअं (४) ॥ ५३ ॥ छेदों ॥ ५४ ॥ पदस्योत निवृत्तम् । सुपीति वर्तते द्विशब्दस्य दो इत्ययमादेशो भवति सुपि परतः । दोहिं ( प्राकृतद्विवचनंनास्तीति नियमात् (५) द्विशब्दात् भिसः स्थाने ५-५ हिं शे० स०) दोस्र द्वाभ्याम् द्वयोः || ५४ ॥ त्रेस्ति ।। ५५ ।। त्रिशब्दस्य सुपि परतः ति इत्यादेशो भवति । तहिं । तीसु (५-१८ दीर्घः ५-५ भिम् = हिं) त्रिभिः । त्रिषु ॥ ५५ ॥ तिष्णि (६) जश्शस्भ्याम् ॥ ५६ ॥ त्रिशब्दस्य जशसुभ्यां सह तिणि इत्यादेशो भवति । (१) मम धनम् । (२) मज्झाणो । का० पा० (३) मपि स्थितम् । (४) अस्मासु स्थितम् । (५) एवं सर्वत्र बोध्यम् । (६) तिस्म - तिणा - तिणि-तिस्ति-तिणि । का० पा० Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy