SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ षष्ठ परिच्छेदः ॥ यथाप्राप्तम् । से ()(स्प०) तास (६-५ङस आसादेशः ४-१ तइत्यस्याकारलोपः) ॥ ११ ॥ आमासिं ॥ १२ ।।* तद आमा सह सिं इत्ययमादेशो वा भवति । सिं (स्प०) ताण(२) (६-४ मू० स्प०) तेषाम् तासाम् ॥ १२ ॥ किमः कः ॥ १३ ॥(३) किंशब्दस्य मुपि परतः क इत्ययमादेशो भवति । को । (४-१ अलोपः ५-१ ओ) के । (४-१ अलोप ६-2 एत्वं) केण । (५-११ एतनं ५-४ टा=ण) केहिं । (५-१२ ए ५-५ भिम् हिं-का, के, केन, कैः) ॥ १३ ॥ इदम इमः ॥१४॥ सुपि परत इदम इम इसयमादेशो भवति । इमो (४-१ अ. लोपे ५-१ ओ) इमे (६-१ जमए शे० पू०) इमं (५-३ अ. मोऽकारलोपः ४-१२ वि० शे०प०) इमेण (५-१२ अ-ए४ टा=ग) इमेहिं (५-५ भिम्-हिं शे० पू०) ।। ३४ ॥ स्सस्सिमोरवा ॥ १५ ॥ स्स स्सिमोः परत इदमोऽदादेशो वा भवति । अस्म । इमस्स । (१) तस्य तस्याः । स्त्रियामपि से तिस्सा। ङस्ग्रहणेङसिग्रहणं से तत्तो । का० पा (२) ताण । स्सिताणा | सिंताण, तेसिं । हेमचं-सिंइत्येव । का० पा०। * वेदं तदेतदो डसाम् भ्यां से सिमौ ८।४।८१ ॥ इति हेमस्तु इदमेतदोरपीच्छति । (३) किमः किं ८ । ३ । ८० किमः क्लीवे वर्तमानस्य स्यम्भ्यां सह किं भवति । किं कुलं तुह । हेमः ॥ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy