SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे वच्छाहितो, वच्छासुन्तो । ए च सुपीति चकारेण दीर्घत्वम् (स्पष्ठेवृक्षेभ्यः )॥ ७॥ स्सो उसः॥८॥ अतोनन्तरस्य डसः स्स इत्यादेशो भवति । वच्छस्स (प. वृक्षस्य) ॥ ८॥ डेरेम्मी ॥९॥ अतोनातरस्य : ए, म्मि इत्यादेशौ भवतः । वच्छे । वच्छमिम । कचिन्डसिङयोर्लोपः । इत्यकारलोपः । (१०=वृक्षे) ॥९॥ सुपः सुः ॥ १० ॥ अतोनन्तरस्य मुपः सु इत्यादेशोभवति । वच्छेसु (क्षेषु) (एवं वत्सशब्दरूपाण्यपि बोध्यानि) । ए च सुपीयेत्वम् ॥१०॥ जयशस्ङस्यांसु दीर्घः ॥ ११ ॥ जसादिषु परतो तोदी|भवति । वच्छा सोहंति । जश्शमोर्लोप इति जसो लोपः, (५-२ सू० स्पष्ट, वत्सा शोभन्ते)। वच्छादो, वच्छादु, वच्छाहि, आगदो (वत्साव,) ङसेरादोदुहयः । चच्छाण । (वत्सेन) टामोर्णः ॥ ११ ॥ एच सुप्पङिङसोः ॥ १२ ॥ अशोकारस्यैत्वं भवति मुपि परतो डिङसौवर्जवित्वा । च. कारादीर्घश्च । वच्छे (वत्सान) पेक्खह । जश्शसोर्लोपः। (१२१८ दृश-पेक्ख८-१९ य-ह-पश्यत) वच्छेण । टामोर्णः । (-वत्सेन) वच्छेहि (-वत्सः) । बच्छेमु (वत्सेषु)। चकारादीर्घश्चेति । वच्छाहितो, वच्छा मुतो (वरसेभ्यः) । भ्यसो हितो, मुंतो। अङिङसोरीित किम् । वच्छम्मि (वत्से)।वच्छस्स(वत्सस्य)॥१२॥ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy