SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ चतुर्थःपरिच्छेदः॥ २७ ऋ-अ, वकारात्परेरेफेकृते ४-१७ वर्गान्तः ५-३० वि०) वंदं(१) (१-२७ ऋ=अ शे० स्प०) ॥ २७ ॥ करेण्वां रणोः स्थितिपरिवृत्तिः ॥ २८ ॥ करेणुशब्दे रेफणकारयोःस्थितिपरिवत्तिर्भवति । कणेरू । पुंसि न भवति*(२)। करेणू (५-१८ दीर्घः) ॥ २८ ॥ आलाने लनोः ॥ २९ ॥ आलानशब्देलकारनकारयोहल्मात्रयोःस्थितिपरित्तिर्भवति । आणालखंम्भो (३-५७ मू० स्प०) ॥ २९ ॥ बृहस्पतो बहोर्भो ॥ ३० ॥ बृहस्पतिशब्द वकारहकारयोर्यथासख्यं भकाराकारौ भवतः । भअप्फई(३) (१-१७ -अ बह-इत्यस्य भअकृते ३-३५ स्प- ३-५१ वि० २-२ तलोपः ५-१८ दीर्घः) ॥ ३० ॥ मलिने लिनोरिलो वा ॥ ३१ ॥ मलिनशब्देलिकारनकारयोर्यथासंख्यामकारलकारोवाभवतः। " मइलं, मलिणं (पक्षे २-४२ न=ण ५-३० वि०) ॥ ३१ ॥ गृहे घरोऽपतौ ॥ ३२ ॥ गृहशब्देघरइत्ययमादेशोभवति । पतिशब्दे परतो न भवति । घरं (५-३० वि०) भवनम् । अपताविति किम् । गहबई(४)(११८ ऋ-अ२-१५ प्- २-३ दलोपः ५-१८ दीर्घः) ॥३२॥ (१) वृन्दं विन्दं क्वचित्पाठः। (२) क्वचिद् करेण्वामिति स्त्रीलिङ्गनिर्देशात् । अ० पा० । (३) का. पा० भअप्पई । सूत्रे हयौ इतिपाठे हयप्पई इत्युदा हार्यम् । (४) गृहपतिः । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy