________________
चतुर्थःपरिच्छेदः॥
२७ ऋ-अ, वकारात्परेरेफेकृते ४-१७ वर्गान्तः ५-३० वि०) वंदं(१) (१-२७ ऋ=अ शे० स्प०) ॥ २७ ॥
करेण्वां रणोः स्थितिपरिवृत्तिः ॥ २८ ॥ करेणुशब्दे रेफणकारयोःस्थितिपरिवत्तिर्भवति । कणेरू । पुंसि न भवति*(२)। करेणू (५-१८ दीर्घः) ॥ २८ ॥
आलाने लनोः ॥ २९ ॥ आलानशब्देलकारनकारयोहल्मात्रयोःस्थितिपरित्तिर्भवति । आणालखंम्भो (३-५७ मू० स्प०) ॥ २९ ॥
बृहस्पतो बहोर्भो ॥ ३० ॥ बृहस्पतिशब्द वकारहकारयोर्यथासख्यं भकाराकारौ भवतः । भअप्फई(३) (१-१७ -अ बह-इत्यस्य भअकृते ३-३५ स्प- ३-५१ वि० २-२ तलोपः ५-१८ दीर्घः) ॥ ३० ॥
मलिने लिनोरिलो वा ॥ ३१ ॥ मलिनशब्देलिकारनकारयोर्यथासंख्यामकारलकारोवाभवतः। " मइलं, मलिणं (पक्षे २-४२ न=ण ५-३० वि०) ॥ ३१ ॥
गृहे घरोऽपतौ ॥ ३२ ॥ गृहशब्देघरइत्ययमादेशोभवति । पतिशब्दे परतो न भवति । घरं (५-३० वि०) भवनम् । अपताविति किम् । गहबई(४)(११८ ऋ-अ२-१५ प्- २-३ दलोपः ५-१८ दीर्घः) ॥३२॥
(१) वृन्दं विन्दं क्वचित्पाठः। (२) क्वचिद् करेण्वामिति स्त्रीलिङ्गनिर्देशात् । अ० पा० ।
(३) का. पा० भअप्पई । सूत्रे हयौ इतिपाठे हयप्पई इत्युदा हार्यम् ।
(४) गृहपतिः ।
Aho! Shrutgyanam