SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः ॥ ५३ भ्रमणशीलो भ्रमिरो (१) । हसनशीलो हसिरो ( ५-१ ओ स्पष्टप्राये ) ।। २४ ।। आल्विल्लोल्लालवन्तेन्तामतुपः ॥ २५ ॥ आलु, इल्ल, उल्लु, आल, चन्त, इन्त, इत्येत आदेशामतुपःस्थानेभवन्ति । आलुस्तावव, ईसालू ( ३-३ रलोपः २-४३ = आलुकृते ५- १८ दीर्घः) णिद्दालु । (२-४२ नूणू ३ - ३ रलोपः ३-५० दृद्वि० शे० पू० ) इल्लः, विअरिल्लो (२) (२-२ कलोपः इल्ले कृते ५ - १ ओ) मालाइल्लो । ( ५-१ ओ शे० रु१०) उल्लः, बिआरुल्लो (२-२ कलोपः शे० १०) । आल: ( ३ ), घणालो (२-४२ नू=ण् ५--१ ओ) सद्दालो ( ३-३ बूलोपः ३-५० द्वि० ५-१ ओ) । मन्तः, धणवन्तो (रूप०) जोवणत्रन्तो (२-३१ यू = जू प्राय इति वलोपो न २-४२ नू = ण् ५-१ ओ) । इन्तः (४), रोसाइन्तो (५) (२-४३ =स् ५ - १ ओ) पाणाइन्तो ( ३-३ रलोपः शे० पूर्व० ) (६) । यथादर्शनमेते प्रयोक्तव्याः, न सर्वे सर्वत्र । इर्षाव निद्रावत, विकारवव, मालावत्, धनवत्, शब्दवत्, यौवनवत्, रोषवत् प्राणवत् । , [" कचिदा मतुपो ऽन्त्यस्य मन्तोवादृश्यते कचित् । हणुमा, हणुमंतो (२-४३ तू = णू मतुपो ऽन्यस्यात्वं ) ( पक्षेमन्तादेशः ५-१ ओ ) ॥ इल्लोल्ला परे प्रायः शैषिकेषु प्रयुञ्जते" || , पौरस्त्यं पुरोभवं - पुरिल्लं (पुरम् अत्र ४-६ सलोपे च शैषिक इल्ल प्रसये ४-१ अलोपे ५-३० विं) । आत्मीयं (१) क्वचिद् भमिरो पा० । (२) का० पा० विआर इल्लः । (३) का० पा० अल्लुः । (४) का० पा० इतः । (५) का०पा० रोसः । (६) एषु सर्वत्र लोपादिकमविशेष कार्य ४-१ सूत्रेण बोध्यम् । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy