________________
चतुर्थः परिच्छेदः ॥
५३
भ्रमणशीलो भ्रमिरो (१) । हसनशीलो हसिरो ( ५-१ ओ स्पष्टप्राये ) ।। २४ ।।
आल्विल्लोल्लालवन्तेन्तामतुपः ॥ २५ ॥
आलु, इल्ल, उल्लु, आल, चन्त, इन्त, इत्येत आदेशामतुपःस्थानेभवन्ति । आलुस्तावव, ईसालू ( ३-३ रलोपः २-४३ = आलुकृते ५- १८ दीर्घः) णिद्दालु । (२-४२ नूणू ३ - ३ रलोपः ३-५० दृद्वि० शे० पू० ) इल्लः, विअरिल्लो (२) (२-२ कलोपः इल्ले कृते ५ - १ ओ) मालाइल्लो । ( ५-१ ओ शे० रु१०) उल्लः, बिआरुल्लो (२-२ कलोपः शे० १०) । आल: ( ३ ), घणालो (२-४२ नू=ण् ५--१ ओ) सद्दालो ( ३-३ बूलोपः ३-५० द्वि० ५-१ ओ) । मन्तः, धणवन्तो (रूप०) जोवणत्रन्तो (२-३१ यू = जू प्राय इति वलोपो न २-४२ नू = ण् ५-१ ओ) । इन्तः (४), रोसाइन्तो (५) (२-४३ =स् ५ - १ ओ) पाणाइन्तो ( ३-३ रलोपः शे० पूर्व० ) (६) । यथादर्शनमेते प्रयोक्तव्याः, न सर्वे सर्वत्र । इर्षाव निद्रावत, विकारवव, मालावत्, धनवत्, शब्दवत्, यौवनवत्, रोषवत् प्राणवत् ।
,
[" कचिदा मतुपो ऽन्त्यस्य मन्तोवादृश्यते कचित् ।
हणुमा, हणुमंतो (२-४३ तू = णू मतुपो ऽन्यस्यात्वं ) ( पक्षेमन्तादेशः ५-१ ओ ) ॥
इल्लोल्ला परे प्रायः शैषिकेषु प्रयुञ्जते" ||
,
पौरस्त्यं पुरोभवं - पुरिल्लं (पुरम् अत्र ४-६ सलोपे च शैषिक इल्ल प्रसये ४-१ अलोपे ५-३० विं) । आत्मीयं
(१) क्वचिद् भमिरो पा० । (२) का० पा० विआर इल्लः । (३) का० पा० अल्लुः । (४) का० पा० इतः । (५) का०पा० रोसः । (६) एषु सर्वत्र लोपादिकमविशेष कार्य ४-१ सूत्रेण बोध्यम् ।
Aho! Shrutgyanam