SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः ॥ स्पष्टम्) तणुई (२-४२ न-ण उत्वादिपूर्ववत् वलोपश्च) । लहुई (२-२७ घ=ह शे० पु०) तन्त्री लनी ॥ ६५ ॥ ज्यायामीत् ॥ ६६ ॥ ज्याशब्दे युक्तस्य विप्रकर्षों भवति पूर्वस्य च ईकारस्तत्स्व. रता च जीआ (२-२ यलोपः) ॥ ६६ ॥(१) इति प्राकृतप्रकाशे युक्तवर्णविधिर्नाम | तृतीयः परिच्छेदः ॥ सन्धावचामलोप(२)विशेषा बहुलम् ॥ १ ॥ अचामितिप्रयाहारग्रहणम् अजिति च । सन्धौ वर्तमानानामचां स्थाने अविशेषा लोपविशेषाश्च बहुलं भवन्ति । अधिशेपास्तावत, जउणअडं जउणाअडं (२-३ सूत्रस्पष्टं जउणा, तटमिति२-२ तलोपः(३) २-२० टम् अत्र बहुलग्रहणात् 'णा'इत्यत्रहस्वत्वविकल्पेन ५-३० सोविन्दुः) णइसोत्तो पईसोत्तो (२-४२ नू-ण २.२ दलोपः हस्त्रविकल्पःपू० सोत्तो ३-५२ सूत्रेद्रष्टव्यः अत्र विशेषः ४-१८(४) पुं०) बहुमुहं बहूमूहं (२-२७ वह ५.३० वि० शे० पू०) कण्णउरं, कण्णऊरं (३-३लोपः ३-५० दि० २.२ पलोपः शे० पू०) सिरोवेअणा, (१) क० पु० "इवेव" ॥ ६७ ॥ __इव शब्दे व इति निपात्यते । पाण व्व धनं । अ० पा. (२) अयं पाठः का० पु० सम्मतः। इतः प्राचीनेषु अज्रूपविशेषा इति पाठः॥ (३) वृत्ता वय मनादिरेव गृह्यते । (४) ३-५२ सूत्रेतु व्यत्ययेन नपुंसकत्वम् । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy