SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४० प्राकृतप्रकाशे सूत्रे स्प०) (सर्वत्र द्वित्वम् ३-५० सूत्रेणबोध्यम) । व्यारुपानम्, अर्घः, मूर्छा, निर्झरः, लुब्धः, निर्भरः, दृष्टिः, यष्टिः, वक्षः, विस्पर्शः, निस्तारः, यक्षः, लक्ष्मीः, अस्थि, पुष्पम, ॥५१॥ नीडादिषु ॥ ५२ ॥ नीड इसेवमादिषु अनादौ वर्तमानस्य च द्वित्वं भवाति(१)। गड्ढं (स्पष्टम) एनीडापीडेत्यादिना एवम् । सोत्तं(३-३ लोपः ४-६ अन्यलोपः५-३०विन्दुः) पेम्म(३-३ रोपः वाहुलकाद् उभयत्र ४-१८ प्रवृत्ति न शे० पूर्ववत्) वाहित्तं(२)(२-२ एलोपः १-२८ ऋ-३५-३० विन्दुः) उज्जुओ(३) (१-२९ ऋ- ५-१ ओ० २-२ क्लोपः ५-१ ओ) जण्णओ (१-४१ औ=ओ २-४२ =ण २-२ क्लोपः ५-१ ओ) जोवणं (१-४१ औ=ओ २-३१ य=ज् २-४२ नू=ण ५-३० वि०) नीडम्, स्रोतः, प्रेम, व्याहृतम् , ऋजुकः, जनकः, यौवनम् ॥ ५२ ॥ आम्रताम्रयोर्वः ॥ ५३॥ आम्र ताम्र इत्येतयोर्द्वित्वेनवकारोभवति । अव्वं, तव्वं(४) (४-१ इस्वः संयोगे ३-५० द्वि०५-३० वि०) ॥ ५३ ॥ न रहोः ॥ ५४ ॥ रेफहकारयोत्विं न भवति । धीरं (१-३९ सूत्रे स्प०) तूरं (१) अनादेशत्वादप्राप्तेविधिरयम् । (२) इत्कृपादौ । ८ । १ । १२८ हेम सूत्रे कृपाद्यन्तर्गतादावस्य पाठात। (३) ऋणर्वृषभत्वृषौ वा ८ । १ । १४१ इति हेमानुसारतः रिज्जू । उज्जू। (४) हेमस्तु “ताम्रानेम्वः” अनयोः संयुक्तस्य मयुक्तोवो भवति। अम्बं, तम्ब, इत्याह । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy