SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे ३-५० वि० २-१४ दर २-४४ शू-हू ५-१ ओ) प्रद्यु. म्नः, यज्ञः, विज्ञानम्, पञ्चाशत, पञ्चदश ॥ ४४ ॥ तालवृन्ते ण्टः ॥ ४५ ॥ तालवन्तेयुक्तस्यण्टइत्ययमादेशोभवति । तालवेण्ट अं(१-१० सू० स्पष्टं) ॥ ४५ ॥ भिन्दिपालेण्डः ॥ ४६ ॥ भिन्दिपालशब्दे युक्तस्य ण्ड इत्ययमादेशो भवति । भिण्डि. वालो (२-१५ १- ५-१ ओ) ॥ ४६॥ विह्वले भही वा(१) ॥ ४७ ।। विह्वलशब्दे युक्तस्य भकारहकारौ भवतो वा । बिब्भलो(२) (३-५० वि० ३-५१ भू-५-१ ओ) विहलो (३-५४ द्वित्वं न) विह्वलः ॥ ४७ ॥ आत्मनिपः ।। ४८ ॥ आत्मशब्दे युक्तस्य पकारो भवति । अप्पा (३-५० वि० ५-४६ अन्=आ) ॥ ४८ ॥ _ क्मस्य ॥४९॥ क्म इत्येतस्य पकारो भवति । रुप्पं (३-५० द्वि०५-३० वि) रुप्पिणी (पूर्व०)। रुक्म,रुक्मिणी । योगविभागो निसार्थः॥४९॥ शेषादेशयोदित्वमनादौ ॥ ५० ॥ युक्तस्य योशेषादेशभृतौतयोरनादौवर्तमानयोदित्वं भवति । (१) वा विह्वले वौ वश्च । ८ । २ । ५८ विह्वलेह्रस्य भो वाभवति, तत्सन्नियोगे च विशब्दे वस्य वा भो भवति । भिन्भलो । हे। (२) क्वचिदू वेष्भलो तत्र पिण्डसमत्वादेत्वं बोध्यम् । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy