SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्राकृत प्रकाशे पू०३.५६द्वि०न) वसहो (१-२७ ऋ = २-२७ भू - ओवं पू० ) क- साअं ( २-२ - यूलोपः ५-३० वि०) शब्दः । निशा । अंशः । २६ षण्ढः । वृषभः । कषायम् || ४३ ॥ दशादिषु हः ॥ ४४ ॥ (१) दश इत्येवमादिषु शकारस्य हकारो भवति । दह (स्पष्टं) एआरह (२-२ क्लोपः २ - १४ दूर) बारह (३-१ दुलोपः २१४ दूर) तेरह (१-५ सू० स्प०) दश, एकादश, द्वादश, त्रयोदश ।। ४४ ।। संज्ञायां वा ।। ४५ ॥ संज्ञायां गम्यमानायां वा दशशब्दे शस्य हत्वं भवति । दहमुहो, पक्षे दसमुह (२-४३ शू=म् २-२७ खू= हू ५ - १ ओ) दहबलो दसबलो, (पूर्ववत् ) दहरहो दसरहो (२-२७ थू=हू ५-१ ओखम) दशमुखः, दशवलः, दशरथः ॥ ४५ ॥ दिवसेसस्य || ४६ ॥ (२) दिवसशब्दे सकारस्य हकारो वा भवति । दिअहो दिअसो ( २-२ लोपः ५-१ ओ) दिवसः ॥ ४६ ॥ स्नुषायां ण्हः ॥ ४७ ॥ (३) इति वररुचि कृत प्राकृत सूत्रेषु अयुत वर्ण विधिर्नाम द्वितीयः परिच्छेदः । स्नुषाशब्दे पकारस्य हिकारो भवति । सोव्हा (१-२० ओम् ३-२ नकारलोपः ॥ ४४ ॥ इति भामहविरचिते प्राकृतमकशे द्वितीयः परिच्छेदः ॥ ( १ ) दशपाषाणेहः | ८ | १ | २६२ ॥ दहमुहो, दसमुहोपाहाणी, पासाणो । हे० । ( २ ) दिवसे सः । ८ । १ । २६२ दिवहो, दिवसो । हे० (३) स्नुषायां ण्हो न वा । ८ । १ । २६१ ॥ सुण्हा, सुसा । हे Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy