SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २४ प्राकृतप्रकाशे सू० स्प०)(१) ॥ ३३ ॥ कुब्जखः ॥ ३४ ॥ कुब्जशब्दे आर्दवर्णस्य खकारो भवति । खुजो (२)(३-३०. लोपः ३-५० जांद्र० ५-१ ओ) ॥ ३४ ॥ दोलादण्डदशनेषुडः(३) ॥ ३५ ॥ एषु आदेर्वर्णस्य डकारो भवति । डोला। डंडो (५-१ ओ) डसणो (२-४३ शस् २-४२ न=ण् ५-१ ओत्व) ॥ ३५॥ __परुषपरिघपरिखासुफः(४)।। ३६ ॥ एतेषु आदेर्वर्णस्य फकारो भवति । फरुसो (२-४३ =म् ५-१ ओ) फलिहो, फलिहा (२-३० मू० स्प०)॥ ३३ ॥ पनसे ऽपि ॥ ३७॥ पनसशब्दे ऽपि पकारस्य फकारो भवति ) फणसो (२-४ २ न=ण ५-१ ओत्व) ॥ ३७ ॥ बिसिन्यां भः ॥ ३८ ॥ बिसिनीशब्दे आदेर्वर्णस्य भकारो भवति। भिसिणी । (२. ४२ =ण) स्त्रीलिङ्गनिर्देशादिह न भवति बिमं (२-४३ षस् ५-३० वि०) ॥ ३८ ॥ (१) चिलाओ, पुलिन्द एवायं विधिः । तेन कामरूपिणि नेष्यते । नमिमोहरकिराय-इति हे। (२) क० पु० खजो । पा० (३) दशन दष्ट दग्ध दोला दण्ड दर दाह दम्भ दर्भ क. दन दोहदे दो वा डः ८।१ । ११७ एषु दस्य डोवा भवति ॥ हे. (४) परुष पलितारिखासु फा-इतिपाठे पलितेत्यपपाठः प्रतीयते । पलिते वा ८ । १ । २१२ पलिलं । पलिअ । हेम० इत्युदाहृतम् । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy