SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिच्छेदः॥ वि०) गरुई (३-६५ रस्यविप्रकर्ष उत्व(१)च) जहिठिलो (२-३१ यज् २-२७ धू-ह ३-१ ष्लोपः ३-५० वि० ३-५१ -ट् २-३.० - ५-१ ओ) सोअमल्लं (१-४१ औ=ओ २-२ कलोपः ४-१ आअ ३-२१ र्य-ल ३-५० वि० ५-३० विन्दुः) अवरि (२-१५ प्न्) मुकुट मुकुलगुरुगुर्वीयुधिष्ठिरसौ. कुमार्योपरयः ॥ २२ ॥ इत्पुरुषे रोः ॥ २३ ॥ पुरुषशब्दे यो रुस्तस्य उकारस्य इकारो भवति । पुरिमो २-४३ ष्=५-१ ओ ॥ २३ ॥ उदूतो मधूके ॥ २४ ॥ मधूकशब्दे ऊकारस्य उकारो भवति । महुअं (२-२७५ २-२ क्लोपः ५-३० विन्दुः) ॥ २४ ॥ अद् दुकूले वा लस्य द्वित्वम् ॥ २५ ॥ . दुकूलशब्दे ऊकारस्याकारो भवति वासयोगेन लकारस्य द्वित्वम् । दुअल्लं दुऊलं (२-२ क्लोपः ५-३० विन्दुः) ॥ २५ ॥ एन्नू पुरे ॥ २६ ॥ .. नूपुरशब्दे ऊकारस्य एकारो भवति । णेजरं (२-४२ =ण २-२ प्लोपः ५-३० विन्दुः) ॥ २६ ॥ ऋतो ऽत् ॥ २७ ॥ आदेकारस्याकारो भवति । तणं (२-४२ =ण ५-३० वि०) घणा ( २-४२ न=ण्) मअं (२-२ दलोपः) ५-३० वि०) कअं (पूर्ववत) बद्धो (३-१ दलोपः ३-५० (१) तन्वीसमत्वात् । यद्वा, "अजातेः पुंसः" ८ । ३ । ३२ हेम . सूत्रानुसाराद् संस्कृतवद् ङीपि वा सिन्धौ बोध्यम् । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy