SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिच्छेदः ॥ ओ च द्विधा कृञः ॥ १६ ॥ कृञ्धातुप्रयोगे द्विधाशब्दस्यौ (९) कारो भवति चकारादुखं च । द्विधा कृतम् दोहाइअं दुहाइअं ( ३-३ वलोपः २-२७ धू=हू १-२८ ऋ = २-२ कायोर्लोपः ५-३० वि०) द्विधाक्रिपते दोहाइज्जर दुहाइज्ज ( ७-८ यक = इज्ज ४-१ इलोपः ३-३ रलोपः २-२ कलोपः ७ - १ = ३) ॥ १६ ॥ ईत सिंहजिह्नयोश्च ॥ १७ ॥ एतयोरादेरिकारस्य ईकारो भवति । सीहो ( २ ) ( ५-१ ओ ) (३) जीहा । ( ३-३ वलोपः) चकारो ऽनुक्तसमुच्चयार्थः, तेन वीसत्यो ( ३-३ वलोपः २-४३ = ३-१२ स्व= ३-५० द्वि० ३-५१ धू = ५-१ ओ) वीसंभो ( ३-३ रलोपः २-४३ शू= ४-१७ विन्दुः ५-१ ओ) इसेवमादिषु ईवं भवति ॥ १७ ॥ इदीतः पानीयादिषु ॥ १८ ॥ पानीय इत्येवमादिष्वादेरीकारस्य इकारो भवति । पा णिअं (२-४२ नू=णू २-२ यूलोपः ५-३० सोर्विन्दुः) अलिअं (२-२ कलोपः ५-३० विन्दुः) बलिअं (३-२ यूलोपः २-२ क्लोपः ५-३० त्रिं०) आणि (२-२ दलोपः २-४२ न्= ण् ४- १२ = विन्दुः ) करितो (२-४३ प्= ५- १ ओ) दुइअं ( ३-३ वलोय: ४-१ इ=उ २-२ तुलोपः । यलोपश्च ५-३० विन्दुः ) तइअं (१-२७= ऋ =अ २-२ तुयोर्लोपः ५-३० बिन्दुः ) गहिरं (२-२७ भू=६ ५-३० बिन्दुः) । पानीयाऽली कव्यलीकतदानीं करीषद्वितीयतृतीयगभीराः ॥ १८ ॥ ( १ ) क. पु. इत इत्यधिकः पाठः ॥ ( २ ) होघोऽनुस्वारात् ८ । १ । २६४ । सींहो सिंघो हे० (३) बाहुलकादनुस्वार निवृत्तिः साध्या । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy