SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १८६ णिव्वुदं = निर्वृतम् १।२९ णिबुदी = निर्वृत्तिः २७ णिसढो = निषेधः २ २८ णिसा = निशा २/४३ निस्सासो, णीसासो = निः | १० | ३|४५ प्राकृत प्रकाशे तंबो = स्तम्बः ३|१३ तरह-तरह = शक्नोति ८ ७० ३।५८] ४।३३ गुणं-णूणं = नूनं ४|१६ उरं = नूपुरम् १।२६ डु = नीडम् ११९ ३/५२ णेड़ा = निद्रा १।१२ णेहो = स्नेहः ३१-६४ णो = नः अस्मान् ६ ४४-५१ णोमल्लिआ = नवमल्लिका २०७ णालइ = नुदति, ते ८७ ण्हाण = स्नानम् ३।४३ ( त ) श्वासः ३।५८ णिहसो = निवषः २।४ णिहिओ, णिहित्तो = निहितः | ६ ७ तआ, तइ = तदा १।११ तभाणि = तदानीम् १११८ तइअं = तृतीयम् १।१८ तइ-तए = त्वया - त्वयि ६ ३० तइभ = तदा ६८ तइत्ती =त्वत् ६३५ तं = तद्-तम् ६।२२ सं=त्वम् ६।२६ तंसं = यत्रम् ४।१५ तलाअं = तडागः २.२३ तलघंठ अं= तालवृन्तकम् १| तम = तृणम् १।२७ तणुई = तन्वी ३/६५ संघ = ताभ्रं ३।५३ तह-तहा = तथा १।१० तहि, हिं= तस्मिन् तर्हि ४।१६] |ता = ताबत् ४/५ तारिसी = तादृशः १।३१ तालवेण्ट अं= तालवृन्तकम् १११० ताव = तावत् ४।५-६ तास = तस्य ६।५-११ तांह = तदा ६८ तिणा = तेन ६।३ तिष्णि = त्रयः- श्रीन् ६ ५६ तिन्हं = तीक्ष्णम् ३३३ तिन्हं त्रयाणाम् ६।५६ तिस्सा- तीस-तीए, आ, अ, इ = तस्याः ६।६ तीहिं- तीसु = त्रिभिः- त्रिषु ६। ५५-६० तुज्झ, -तुम्म, तुम्ह = तव ६ ३१ तुज्झ = यूयम्- युष्मान् ६।२४-२९ २६/३८ तुहिओ को = तूष्णकिः ३१५८ 3 દ્વાર तुं तुमं = त्वं त्वाम् ६।२६-२७ तुमाह = त्वया ६।२३ तुमो- तुह = = तव ६।३१ तुरिअं = स्वरितम् ८५ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy