SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १४६ प्राकृतप्रकाशे भवति ॥ लोपापयायः ॥ तरुणहो तरुणिहो मुणिउ महं करहु म अप्पाहो घाउ भिस्सुपो हि ॥ ३४७ गुणहि न संपइ किन्तिपर ॥ सुप्-भाईरहि जिव भारद मग्गेहिं तिहिं वि पयट्टा ॥ स्त्रियां जस शसी रुदोत् ॥ ३४८ ॥ लोपापवादौ जसः, अङ्गलिउ उजरियाओ नहेण । शलः-सुन्दर-सम्वङ्गाउ विलासिणीमा पेच्छताण ॥ ___ट ए ॥ ३४९ ॥ निम-मुहकरहिं वि मुख कर अन्धारहपडि पेक्वाइ। समि-मण्डल-चन्दिमए पुणु काई न दूरे देक्खा ॥ जहिं मरणय-कन्तिए संबलिअंहुस् अस्यो हे ८।४।३५०॥ अपभ्रंशे स्त्रियां वर्तमानानाम्नः परयो म सि इत्येतयो ई . स्यादेशो भवति ॥ कुला-तुच्छ मशझहे जपिरहे । इसेः-फोडेन्ति जे हि यडर्ड अप्पणउं ताहं पराइ कवण घण । रक्वजहु लोअहो अप्पणा वालहे जाया घिसम थण । म्पसामो हुः ८ । ४ । ३५१ ॥ . अपभ्रंशे खिर्या वर्तमाना मान्नः परस्य भ्यस-मश्च हु इत्यादेशो भवति ।। भल्ला हुआ जी माटिआ वहिणि महारा कन्तु । लजेजं तु षयासह जइ भग्गा घरु एन्तु। वयस्याभ्यो-वयस्यानां वेत्यथ: हेहि ८।४। ३५२ ॥ अपभशेस्त्रियां वर्तमाना भाम्नः परस्य हि(हिं)इत्यादेशो भवति । अद्धा वलया महिहिगय अशा फुट तहति । क्लीये जस्-शसोरिं॥ ३५३ ॥ कमला मेल्लवि अलि-उलई करि-गण्डाई महन्ति ॥ कान्तस्याति उस्यमोः ८।४। ३५४ ॥ अपभ्रंशे क्लीवे वर्तमानस्य ककारान्तस्य नानो यो कारस्तस्य स्यमोः परयो रं इत्यादेशो भवति ॥ तुच्छउं, भग्गउं, पसरिअउं, सर्वादे सेही ८।४। ३५५॥ अपभ्रंशे सर्वादे रकारन्तात्पस्य असेही इत्यादेशो भवति ॥ जहां-तहां। Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy