SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४४ प्राकृतप्रकाशे मदो एवं ८ । ४ । ३७५ अपभ्रंशे अहमद। सौ परे हउं इत्यादेशो भवति ॥ तदजं कलि जुगि दुछदहो || जस्-शसारम्हे अम्हई || ८ | ४ | ३७६ ॥ अपभ्रंशे अस्मदो जसि शसि च परे प्रत्येकम् अम्हे - अम्हां हत्यादेशौ भवतः । जसि, अम्दु, अम्हणं, घयम् । शसि, अम्हे - अम्हां पेक्खद्द | अस्मान् ॥ टा रूपमा मई ८ | ४ | ३७७ ॥ अपभ्रंशे अस्मदः टा-डि-अम् इत्येतेः सह मई इत्यादेशो भवति ॥ मई | मया-मयि, माम् । टा, मइ जाणिउं पिन विरहि अहं काविवर होइ विमालि । णवरमिमङ्कुवितिहत्तर जिहरिणावरु खय गालीममा मह मेलन्तहो, तुज्झ ॥ अम्देहिं भिसा ८ | ४ | ३७८ ॥ अपभ्रंशे अस्मदो भिसा सह अम्देहि इत्यादेशो भवति || तुम्हाह अम्हहिं ज कियउं ॥ महु मज्नु ङसिडस्भ्याम् ८ । ४ । ३७९ ॥ अपभ्रंशे मस्मदो असिना उसा च सह प्रत्येकं मधु ज्यु प्रत्यादेशी । भवतः । महु, मझु, मत्-मम । उसिना महू, हॉन्त उ, गदा मोन्त | हसा-मञ्जु पिपण । एवं महु | अम्मदं म्यलाम् भ्याम् । ८ । ३८० ॥ अपभ्रंशे बस्मदोभ्यला मामा च सह अम्दहं इत्यादेशो भवति ॥ अम्बई - अस्मत्, अस्माकम् ॥ आमा -महवग्गा अम्दहं तणा । सुपा अम्हासु ८ । ४ । ३८१ ।। अपभ्रंशे अस्मदः सुपा सह अम्हासु इत्यादेशो भवति ॥ अम्हासु ठियं ॥ स्यादौ दीर्घ इस्वी । ८ । ४ । ३३० । अपभ्रंशेमानोऽन्तस्य दीर्घ इहवी स्यादी प्रायो भवतः । मोरस्योत् ८ । ४ । ३३१ अपभ्रंशे अकारस्य स्यमोः परयो रुकारो भवति ॥ बहमु भुषण - भयंकरु तोसिअ लङ्करु णिग्गड रहवरि चडिअउ चउमुडु छंमुडु झारविएक्कडिलाइविणादहवें घडिअउ । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy