SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४० प्राकृतप्रकाशे। आदिसं तादिसं । मिओ-मृतः ॥ पिदणा-पृतना ॥ रुक्लोम्वृक्षः नतु पच्छो सीअरो (भ) चन्दिा (म) न । पताकाव्यावृत गर्भितेभ्योऽज्यस्य तस्य दः॥ पायो-पापः । कयन्यो-कबन्धः । (५०, म०, न) अउन्वं, अवरवं अपूर्वम॥ जधा। भरधो । सोदामिणी, बहुलं न दलोपः । कचित् । हि. भअं। ध,मौ यदुखायौ मधुरं । (उ० मदुरं) रस्य लः कचित् ।। हलिहा, महुरो। महलसफलम् । रहरी-सफरी । पासाणो । (५०, १० न) दस, दा-दश नाम्नि दसरहो । एआरह । वारह । सावो । (छ. न)। मङ्गलं । लोहरू । लंगूलं णत्वाभावः । अछीन्यष्ठी लत्वाभावः ॥ किरातो चत्वाभावः ॥ अज्झमाणो-वद्यमाणः। फोडओ-स्फोटकः । खत्वाभावः॥ उत्थिदो । ठत्वाभावः ॥ खणो खीरं सरिक्खं छत्वाभावः ॥ सम्महो गदको उत्वामावः । कुराहण्डो हवाभावः अहिमण्णजधाभावः ॥ अण्णसेणो-यक्षसेनः । इनिअजो इतिहः॥ चिण्हम् ,ग्धाभावः। घाहो व०को वाष्पः ॥ भिन्दिवालो। भिण्डिवालो । भिन्दिपालः॥ अश्वनघणं अम्वाज अग्रह्मण्यम् ॥ कण्णआ कजआ कन्याः लो. पाभाव (सन्धौ ४-१ वत) कोदूहलं, थुलं द्वित्वाभावः । कालाअसो भाअणम् अलुक् इवाणि इदाणि लुक्वा मंसं । गृणं । कथं ॥ विहप्फदी वृहस्पतिः भाऽभावः॥पहुतणम्-त्तमभावः ॥ उसेः दो एव कचित् अवन्तादा अपि तव कारणा किलिटि सो जणों' ॥ अदत्ता डे रे:-रुकने । इदुद्भया केम्मिा -अगिम्मि वाउम्मि । इदुद्भा जसो वो आदेशाभावः कणो कअओ । भाणुओ। भाणओ॥ स्त्रियां जस उदभावः । मालाओ । गईओ, बहूओ ॥ टा, सि, उम्डीनामेत्वालाए । नईए । बहुए । द्वितीयाय मातु:मादरं किमादेः स्त्रीया मीत्वाऽभावः का। आ। ताए । इमाए ॥ क्लीवे शसो णि वा वणाणि-वणाई॥ इदमारे राम पसि मभावः । तथा श्रमासह इदमा सिमभावः ॥ इमाणं । काणं । जापं । ताणं, एदाणं, एतेसां । आस, स्सा, त्तो, Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy