SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे कत्व इ.(१) ॥९॥ क्वा इत्यस्य इअ आदेशः । भणि । भविभ। (स्पष्ट) भणित्वा । भूत्वा ॥९॥ कृगमोदु:(२) ॥ १० ॥ आभ्यां परस्य कापत्ययस्य दुअ. इत्यादेशः । कदुअकृत्वा । गदुअ-गत्वा (स्प०)॥ १० ॥ णिजश्शसोर्वा ल्लीवे स्वरदीर्घश्च ॥ ११ ॥ नपुंसके जश्शसो णिर्भवति पूर्वस्य स्वरस्य दीर्घश्च । वणाणि-धणाणि-वनानि धनानि (२-४२ =ण शे० स्प०)॥११॥ भी भुवस्तिऊि ॥ १२ ॥ भूधातो भी भवाति तिडि । भोमि-भवामि ॥ १२ ॥ नलटि ॥ १३ ॥ भूधातो लंटि भो न भवति-भचिस्सिदि, भविष्यति ॥१३॥ ददातेर्दै(३) दहस्स लटि ॥ १४ ॥ (१) सिद्ध हेमस्तु "क्त्व इय दूणौ । ८।४।२७१ । भवतः । भोरण | भविय। हविय । होदूण ॥ पठिय पठिण | रमिय-रन्दण । पक्षे भोला । होता । पठित्ता । रन्ता इति"। सा अहं ब्रह्मणो भविअ दाणिं भवन्तं सीसेण पडिअ विष्णेमि । तदहं ब्राह्मणो भूत्वेदानी भवन्तं शीर्षेण पतित्वाविज्ञापयामि । (२) गमो ड डुअ । ८।४।२७२ कडुअ । गडुअ पक्षे करिय, करिदूण । गच्छिय, गच्छिदूण। (३) अत्र केचित् सूत्रद्वयं लिखितवन्तः। “तदस्तेदे"। तच्छन्दस्य तेदे आदेशो भवति । तेदो गदो । तेदं पुच्छ । तेदेण किदं । इति ततः "ददातेदस्य लटि" । दा धातोः दकारस्य लटि परतो दे आदेशो भवति । देस्सदि । इति च । का0 पा० । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy