SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ एकादशपरिच्छेदः। १३१ शृगालशब्दस्य स्थाने शिआलादय आदेशा भवन्ति । शिआले आअच्छदि । शिआलके आअच्छदि (आङपूर्वकगमेः २-६ गलोपः १२ । स्प०) शृगाल आगच्छति ॥ १७ ॥ - इति पाकनकाशे मागध्याख्य एकादशः परिच्छेदः(१) ॥ (१) अत एत् लौ पुंलि मागध्याम् ८ । ४ । २८७ ॥ मागो भाषायां सौ परे अकारस्य एकारो भवति पुंल्लिङ्गे । एष मेषः । ऐशे मेशे । एशे पुलिशे करोमि भदन्त । करेमि भन्ते ॥ अत इति किम् । णिही । कली। गिली ॥ पुंसीतिकिम् ॥ जलम् ॥ [रसोर्लशौ] र । नले । कले ॥ स । दंशे । उभयोः ॥ शालशे । पुलिशे। स-षोः संयोगे सोऽग्रीमे ८।४।२८९ ॥ मागध्यां सकार षकारयोः संयोगे धर्तमानयोः सो भवति ग्रीष्म शब्दे तु न भवति ॥ उर्ध्वलोपाद्यपवादः ॥ स,पस्खलदिहस्ती । वुहस्पदी । मस्कली । ष, सुस्फदालुं । कस्टं । विस्नु । शस्प कवले । उस्मा। निस्फल । धनुस्खण्ड ॥ अग्रीष्म इति किम् । गिम्ह घाशले ॥ पृष्ठयोः स्टः ८।४।२९० ॥ द्विरुक्तस्य टस्य षकाराका. न्तस्य च ठकारस्य मागध्यां सकाराकान्तः स्टकारो भवति ॥ ह, भस्टालिका । भस्टिणी ।। ष्ठ, शुस्टु कदं । कोस्टागालं ॥ स्थ,थयोस्तः ८।४ २९१ ॥ स्थ, र्थ इत्येतयोः स्थाने मागध्यां स. काराकान्त स्तो भवति । स्थ । उपस्तिथे । शुस्तिदे ॥ र्थ । अस्त घदी। शस्त वाहे॥ जधयां यः ८। ४ । २९२ मागध्या ज,द्य,यां स्थाने यो भवति । ज। यणवः ॥ छ । मय्यं । अय्य किल विय्या हले आगदे ॥ यस्य यत्व विधानम् आदेर्योजः ८।१। २४५ इति वाधनार्थम् ॥ ब्रजोञ्जः॥ ८।४ । २९४ ॥ मागध्यां व्रजेर्जकारस्य ओ भवति । यापवादः ॥ वञ्जति ॥ छस्यश्चोनादौ ॥८।४। २९५ ॥ मागध्या मनादौ वर्तमानस्य छस्य तालव्यशकाराकान्तश्चो. भवति ॥ गश्च । पिश्चिले । पुश्चदि ॥ लाक्षणिकस्यापि । आपनव. त्सलः। अवनवश्चले ॥ तिर्थक्, तिरिच्छि । तिरिश्चि ॥ अनादाविति Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy