SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ दशमः परिच्छेदः। १२५ व मुखं (कमलं, मुखं सस्कृतसमौशब्दोशे० स्प०) ॥ ४ ॥ णो नः ॥५॥ णकारस्य स्थाने न इसयमादेशो भवति । तलुनी । (स्प०) तरुणी(१) ॥ ५ ॥ ष्टस्य सटः ॥ ६॥ ष्ट इत्यस्य स्थाने सट इत्ययमादेशो भवति । कमटं ममबट्टा (५-३० वि० । मम तत्समः । ३-२२ तस्य टः३-५० टद्वि० ७-१ त-इ) कष्टं मम वर्तते ॥ ६॥ लस्य सनः ॥७॥ स्न इत्यस्य स्थाने सन इत्ययमादेशो भवति । सनानं । सनेहो (स्प० पू० विभक्तिः साध्या) । स्नानम् । स्नेहः ।। ७॥ यस्य रिअः ॥ ८॥ र्य इत्यस्य स्थाने रिअ इत्ययमादेशो भवति । भारिआ। भार्या ॥ ८॥ .. . ज्ञस्य ः ॥९॥ ... ज्ञ इत्यस्य स्थाने अ इसयमादेशो भवति । विजातो (५-१ ओ शे० स्प०) साओ । (३-३ रलोपः ३-५० वद्वि० शे० स्प० पू०) विज्ञातः । सर्वज्ञः ॥९॥ कन्यायां न्यस्य ॥ १० ॥ कन्याशब्दे न्यस्य स्थाने अ इत्ययमादेशो भवति । कक्षा (स्पष्टं) ॥ १०॥ (१) र-सोल-शौ ॥ ८।४ । २८८ मागध्यां रेफस्य दन्त्यशकारस्य च स्थाने यथासंख्यं लकार. स्तालव्यशकारश्च भवति ॥ हे । बाहुलकाद् पैचाच्यामपि भवति । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy