SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ अष्टमः परिच्छेदः। १०१ मृदो लः ॥ ५० ॥ मृद क्षालने, अस्य धातोरन्यस्य लो भवति । मलइ(१) (स्पष्टं) ॥ ५० ॥ शदलपत्योर्डः ॥ ५१ ॥ शदल शातने, पल पतने, अनयोरन्त्यस्य डो भवति । सड (२)। पडइ (शे० १०) ।। ५१ ॥ शकादीनां द्वित्वम् ॥ ५२ ।। शक्ल शक्ती, इत्येवमादीनां द्वित्वं भवति । सक्कह । (७-१ ति=इ स्पष्टं) लग्गड़ । (७-१ति=इ शे० स्प०) शक्नोति । ल. गति ॥ ५२ ॥ स्फुठिचल्योर्वा ॥ ५३ ॥ स्फुटविकसने, चल कम्पने, अनयोरन्त्यस्य वा द्वित्वं भवति । फुटइ, (३-१ सलोपः, टद्रि० ७-शत-३) फुडइ (द्वित्ताभावे २-२० ट=ड शे० पू०) चल्लइ, चलइ(३) ॥ ५३ ॥ प्रादेर्मीलः ॥ ५४ ॥ प्रादेरुत्तरस्य द्वित्वं भवति वा । पगिल्लइ(४) (स्प० पू०) पमीलइ (३-३ रलोपः इससः संयोगे इतिहेमसूत्रात् मी=मि शे० पू०) (५०) ॥ ५४॥ भुजादीनां कातुमुन्तव्येषु लोपः ॥ ५५ ॥ भुज इसेवमादीनां क्वातुमुन्तव्येषु परतोन्त्यस्य लोपो भवति । भोत्तूण (जलोपे ३-१ कलोपे गुण(५) ३-५० तद्वि० ४-२३ (१) मृद्भाति । (२) शीयते । पतति । (३) स्फोटते, स्फुटति । चलति। (४) प्रमीलति । (५) युवर्णस्य गुणः । ८।४। २३७ हेम सुत्रेणगुणः । एतमुत्तरत्र । वस्तुनस्तु-"रुद-भुज-मुचां तोऽन्त्यस्य"८ । ४ । २१२-एषा Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy