SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अष्टमः परिच्छेदः । ९९ भिदिच्छि दोरन्त्यस्य न्दः ॥ ३८ ॥ भिदिर (१), छिदिर(२) एतयोरन्यस्य दो भवति । भिन्दइ । छिन्दइ(३) (४-१७ वर्गान ७-१ ति-इ) ॥ ३८॥ क्यथः ॥ ३९ ॥ कवथ निष्पाके, अस्य धातोरन्त्यस्य दो भवति । कढइ(४) (पू० स्प०) ॥ ३९ ॥ वेष्टेश्च(५) ॥ ४० ॥ वेष्ट वेष्टने, अन्य धानोरन्यस्य ढो भवति । वेड्ढइ(6) (= आदेशत्वात् ढद्वि० ३-५१ - ७-१ नि-इ) । योगविभाग उत्तरार्थः ॥ ४० ॥ उत्समोलः ॥ ४१ ॥ उत्संभ्यामुत्तरस्य वेष्टेरन्त्यस्य लो भवति । उल्लइ, सं. वेल्लइ(७) (३-१ तलोपः ३-५० वद्रिः ष्टल, आदेशत्वात ३-५० लाद्व० शे० पू०) ॥ ४१ ॥ रुदेवः ॥ ४२ ॥ रुदिर् अस्य धातोरन्यस्य वो भाति । रूपइ(८) (इरिट दु: व ७-१ति-इ)॥ ४२ ॥ उदो विजः ॥ ४३ ॥ उत्पूर्वस्य विजेरन्यस्य वकारो भवति उभिवइ(१) (२-२ तलोपः ३-५० वद्वि० शे० पू०प०)॥ ४३ ॥ (१) पूर्वापरशैलोदर्शनात् (विदारणे) इत्यर्थनिर्देशोले खसम्रमा त्रुटितः स्याद् इति प्रतीयते । (२) अत्रापि (छेदने) इत्युचितः। (३) भिनत्ति, भिन्ते । छिनत्ति, न्ते (४) क्वथति,। (५) कचित् चकारात ठो भवति टश्च । वेढइ, वेउइ, वेट इत्युदारणानि इत्याधिकः । (६) वेष्टते । (७) उद्वेष्टते। (८) रोदिति। (२) उद्विजते ।। Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy