SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अष्टमः परिच्छेदः। ९५ (स्पष्टम्) ॥ १५॥ घेत् क्त्वातुमुन्तव्येषु ॥ १६ ॥ अहेर्घत इत्ययमादेशो भवति क्त्वातुमुन्तव्येषु परतः घेत्तूण (४-२३ त्का-ऊण । ३-५० द्वि०) घेत्तुं (३-५० तद्वि० २-१२ मर्वि) घेत्तव्यं(२) (पूर्ववत्तलोपताद्व० ३-२ यलोपः ३-५० वद्वि० ५-३० वि०) ॥ १६ ॥ कृतः का भूतभविष्यतोश्च ॥ १७ ॥ भूतभविष्यतोः कालयोः कृनः का इसयमादेशो भवति । चकारात् क्त्वातुमुन्तव्येषु परतः । काहीअ (७-२४ भूते-क्ततवतोः स्थाने अथवा भूतभविष्य दर्थकलस्थाने हीअ इयादेशः) काहिइ (७-१२ भवि० धातोः परः हि भवति ७-१ति-इ) काऊण (४-२३ क्त्वा-ऊण) काउं (२-२ तलोपः ४-१२ मवि०) काअन्(२) (२-२ तलोपः- ३-२ सलोपः ४-१२ मवि०) ॥ १७ ॥ स्मरतेभरसुमरौ ॥ १८ ॥ स्मृ चिन्तायाम् अस्य धातो भर,सुमरौ भवतः । भरइ । सुमरइ(३) (७-१ ति=इ शे० स्प०) ॥ १८ ॥ भियो भावीहौ ॥ १९ ॥ भिभी भये अस्य धातो र्भा, बीहौ भवतः। भाइ, बीहइ(४)। (पू० ति=इ शे० स्प०) ॥ १९ ॥ (१) गृहीत्वा गृहीतुम् । गृहीतव्यम् । (२) चकार-चक्रे कृतम्-कृतवान्-अकर्षीत्-अकृत । करिष्यति करिष्यते । कृत्वा । कर्तुम् । कर्तव्यमित्यादि । (३) स्मरति-स्मृणोति। (४) विभेति-विभीते । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy