SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सप्तमः परिच्छेदः । ९१ राविअं (७-२८ सूत्रे द्रष्टव्यं ) कारिज्जई काराविज्जई (७-२७ सूत्रात चकारातुकर्षणात पक्षे तत्पूर्वसूत्रानुसारं थातोरादे रकारस्यात्वं भवति शेषं ७ - २८ सू० द्रष्टव्यं ॥ २९ ॥ अत आ मिपि वा ॥ ३० ॥ अकारान्ताद्धातोर्मिपि परत आकारादेशो भवति वा । ६सामि, हसमि । (स्पष्टे) ॥ ३० ॥ इच्च बहुषु ॥ ३१ ॥ मिपो बहुषु परतो ऽत इकारादेशो भवति चकारादाकारश्च । इसिमो, इसामो, हसिमु सामु (१) । ( ७-४ झिमो, मु शे० स्प० ) ।। ३१ ।। क्ते ॥ ३२ ॥ क्पत्यये परतो ऽत इर्भवति । हसिअं ( २ - २तलोपः शे० स्प० ५ - ३० वि० ) पढिअं (२) (२-२४४= शे० पू० ) ॥ ३२ ॥ एच क्त्वातुमुन्तव्यभविष्यत्सु ॥ ३३ ॥ क्त्वा, तुमनू, तव्य इयेतेषु भविष्यति काले च अत एवं भवति चकारादिश्च । इसेऊण | हसिऊण । (४-२३ काऊशे० रूप०) इसे । इसिउं । (२- २ तुमः सलोपः ४-१२ सर्वि० शे० पूर्व०) हसेअव्वं हसिअव्वं (२-२ तलोपः ३-५० द्वि० ५ - ३० सोर्विन्दुः शे० स्प०) हसेहिइ हसिहि ( २ ) । ( ७ - १२ घोतोः परो हि प्रयोगः शे० रूप० ) ॥ ३३ ॥ लादेशे वा ॥ ३४ ॥ इतिवररुचि कृत प्राकृतसूत्रेषु सप्तमः परिच्छेदः ॥ (१) हसामः । (२) हसितं - पाठ । (३) हसित्वा - हसितुम् - हसितव्यम् । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy