SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ८८ प्राकृतप्रकाशे उ सुमु विध्यादिष्वेकस्मिन् ॥ १८ ॥ विध्यादिष्कस्मिन्नुत्पन्नस्य प्रत्ययस्य यथासंख्यम् उ, मु, मु इत्येतआदेशा भवन्ति । हसउ । हसमु । हसमु । (स्पष्टं ७-१ सूत्रस्य वाधः) हसतु । हस । हसानि ॥ १८ ॥ न्तुहमो बहुषु ॥ १९ ॥ विध्यादिषु बहुपूत्पन्नस्य प्रत्ययस्य यथासंख्यं न्तु ह मो इखेतआदेशा भवन्ति ! इसन्तु हसह हसामो (७-४ सूत्रस्यबाधा शे० स्प०) ॥ १९ ॥ वर्तमान भविष्यदनद्यतनयोर्ज जावा ॥ २० ॥ वर्तमाने भविष्यदनद्यतने विध्यादिषु चोत्पन्नस्य प्रत्ययस्य ज, ज्जा इत्येतावादशौ वा भवतः । पक्षे यथाप्राप्तम् । वर्तमाने तावत,होज । होजा हसेज्ज । हसेजा। पक्षे होइ हसइ । इत्यादि । (८-१ भू-हो पक्षे ७-१ ति=इ एवं हसघातोरीपज्ञेयम्) भविष्यदनद्यतने, होज्ज । होजा । पक्षेहोहिइ इत्यादिविध्यादिष्वेवम्(१) । (भविष्याप होजेत्यादि पूर्व० पक्षे ७-१२ मू० स्प० विध्यादिष्पाप होज, होजा पक्षे होउ, सु, मु • इसा०) ॥ २० ॥ मध्ये च ॥ २१ ॥ वर्तमानभविष्यदनद्यतनयोर्विध्यादिषु च धातुप्रत्यययोर्मध्ये ज, ज्जा इत्येतावादेशौ वा भवतः । वर्तमाने, होज्जइ होजाइ । पक्षे यथाप्राप्तम् । विध्यादिषु होजउ होज्जाउ (विकरणस्थाने अत्रादेशौ बोध्यौ शे० स्पष्ट०) भवेदित्यादि ॥ २१॥ (१) पुरुषत्रयेऽपि एकवचन बहुवचन रूपाणि बोध्यानि। काल्पा० Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy