SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सप्तमः परिच्छेदः॥ यक ईअइजौ ॥८॥ यकः स्थाने ईअ इज्ज इसादेशौ भवतः । पढी। पढि जइ । सहीअइ । सहिजइ । (स्प०) पठ्यते । सह्यते ॥ ८ ॥ नान्त्यवित्वे ॥९॥ धातोरन्त्यद्वित्वे सति यक ईअ इज्ज इत्यादेशौन भवतः । हस्सइ । गम्मइ(१) (८-५८ गमादीनां द्वित्वं)॥ हस्यते । गम्यते । गमादीनां विकल्पेन[द्वित्वविधातात] द्वित्वविधाने उक्तावादेशौ न भवतः द्वित्वाविधाने तु भवत एव । गमीअइ गमिजइ (पक्षे ७-८ ईअ इज्ज-आदेशौ शे० पू० स्प०) ॥९॥ न्तमाणौ शातृशानचोः॥ १० ॥ शात शानच् इयेतयोरेकैकस्य न्त, माण इसेतावादेशो भवतः । पठन्तो । पठमाणो। हसन्तो । हसमाणो (पूर्ववत् पढ, शत-न्तजाते ५-१ ओ एवं शानचोऽपिमाण आदेशः ५-१ ओत्वंच) ॥ १० ॥ ई च स्त्रियाम् ॥ ११ ॥ स्त्रियां वर्तमानयोः शतृशानचोरीकारादेशो भवति, तमाणौ च । हसई, हसन्ती, हसमाणा । बेबई, बेवंती, बेबमाणा (वेप० २-१५ प=शे० स्प० ई, न्ती, माणा) ॥ ११ ॥ धातोर्भविष्यति हिः ॥ १२ ॥ भविष्यति काले धातोः परो हिशब्दः प्रयोक्तव्यः । होहिइ(२) (८-१ भू-हो ७-१ ति=इ) हसिहिइ (७-३३ अ-इ (१) "त्यादेः ८।१।९ तिवादीनां स्वरस्य स्वरेपरेसन्धिर्न । हेम० एवं सर्वत्र सन्ध्यभावो बोध्यः ।। [] अयं पाठो न सार्वत्रिका (२) होहीइ । का० पा० Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy