SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७३ अथ निष्क्रमणं. वितुर्ये मासि हरिभद्वंद्वेऽदितिद्वयेऽत्यभे मैत्राश्वींदुकरे लग्ने चरे निष्क्रामणं शिश: બાળકને પ્રથમ ગૃહમાંથી બહાર લઈ જવું. તે ત્રીજા ચોથા માસમાં શ્રવણ ધનિષ્ઠા પુનર્વસુ પુષ્ય રેવતી અનુરાધા અશ્વિની મૃગ शाहस्त नक्षत्रामा ५२ राशिना बसमा ४२. द्वादशेऽहनि राजेन्द्र शिशोनिष्क्रमणं गृहात् ने सारमे पासे लमाथा ६२ ४. सेभ वीरमित्रोदयसंस्कारप्रकरणमा हेतु छ. अथ स्तन्यपानमुहूते दैवज्ञवल्लभे. रिक्तां भौम परित्यज्य विष्टि पातं च वैधृतिम् मृदुध्रुवक्षिप्रभेषु स्तन्यपानं हितं शिशाः રિકતા ૪-૯-૧૪, ભોમવાર, વિષ્ટિ વ્યતિપાત વૈધૃતિ યેગને त्याग ४२३१. भृढ ध्रुप क्षि संजाना नक्षत्रमा “ अनु. २. वि. म. २. | | अश्वि. ६. पुष्य. अलिकत." माने हु५ पावराव. वीरमित्रोदय संस्कारप्रकरणे एकत्रिंशदिने द्वितीये जन्म नक्षत्रे वा पयःपानं बालस्य श्रेष्टमित्युक्तं त्रिश हिवसे अथवा को નક્ષત્રમાં જન્મ થયો હોય તે નક્ષત્ર બીજીવાર આવે તેમાં બાળકને દુધ પીવરાવવું શ્રેષ્ઠ છે. मुहूर्तकल्पगुमे विशेषः रिक्ता भौमं वैधृति पातविष्टी त्यक्वा भेषु क्षिप्रमैत्रध्रुवेषु स्तन्यं श्रेष्टं पंचमासात्परं हि दंतोत्पत्तेः श्रेयसेनैव पूर्वम् १३ Aho ! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy